SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ २ धृद्धि-द्वारम् १ अधिकारी: विशेषत माधान कालः। द्रव्यतः जैन-क्रिया-नियमो निरस्तः, इति ।... मार्गानुसारित्व- एषा मार्गा-ऽनुसारिता - - उत्कर्षतः-धरमा-ऽऽक्र्तेऽपि प्रवर्तते । यदुक्तं तत्रैव"मगा-ऽणुसारि-मावो पुग्गल-परियडे मुणेयव्यो । गुण-वुड्ढीए, विगमे भवा-5भिनन्दीण दोसाणं". ॥१७॥ भवा-भिनन्दित्व- अत्र "चरम-पुर-मला-ऽवर्त-प्राक्-काल-वर्तनः अन-ऽन्ता-अनुबन्धि-कषाया-ऽऽदि-विपाक-रूपाः "भुतत्त्वा-ऽऽस्यो दोषाः भवा-ऽभिनन्दिन उच्यते” इति । अ-विरत-सम्यग्- तथादृष्टि-स्व-रूपम्। २. मिथ्यात्वोदय-रहितत्त्वे सति केवल- निविता-ऽऽवि-गुण-सहित: स्वरूपम्। भव्यः देशविरतस्वरूपम् । अ-विरत-सम्यग्दृष्टिः। ३. भवोद्वेगा-ऽऽदि-गुणवत्त्वे सति अ-प्रत्या-ऽऽख्याना-ऽऽवरण-क्षयोपशम-जन्य-विरतिः भव्यः देश-विरतिः। एते इह-तद्-वृद्धय-ऽधिकारे विशिष्टाः अधिकारिणः धर्म-शास्त्रेण पञ्चाशका-SSच-ऽनुसारेण प्रायः "जेयाः" इति-वेषः।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy