SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ २-वृद्धि-द्वारम् १ अधिकारी [गोथा-५-६ ३. युक्तःराज-सत्कारा-दि-योग्यः, "प्रत्यनीका-ऽदिना-परिभूतः" इति-यावत्, ४. कुल-जः सद्-वंश्यः, कृत-प्रतिज्ञा-दि-निर्वाहकः, ५. अ-क्षुद्रः दान-शौण्डः, .... ६. धृति-बलिका=चित्त-समाधान-लक्षण-सामर्थ्य-युक्, तथा ७. ज्ञाता-विद्वान्, प्रस्तुत-विधानस्य% "चैत्य-द्रव्या-ऽऽदि-वृद्धि-विधेः" इत्यर्थः। ८. आज्ञा-प्रधानः आगम-पर-तन्त्रः, ९. धर्मा-ऽऽसक्तः , १०. गुरु-भक्ति-रतः __"पूजनीय-सेवा-परायणः" इत्य-ऽर्थः, ११. शुश्रूषा-ऽऽदि-गुणैः संगतः="विवेकी" इत्यर्थः, १२. मतिमान् स्वतः प्रशस्त-धी-मान् । * अयं भावःई-दृशः श्रद्धावतः सा-ऽनुबन्ध-सत्-फलाः चैत्य-द्रव्या-ऽऽदि-वृद्धि-व्यवहाराः - सु-साध्याः स्युः, तत्-प्रति-कूला भक्षण-ऽऽदि-दोषा अपि निवार्याः स्युः । वि-स-दृशस्तु दुः-साध्या एव। * ततःयस्य यथा तथासामर्थ्य, । प्रवर्तते। .. .... इति ॥५-६॥ अधिकारित्वसाफल्यम् । -
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy