________________
२-वृद्धि-द्वारम्
१ अधिकारी [गोथा-५-६
३. युक्तःराज-सत्कारा-दि-योग्यः,
"प्रत्यनीका-ऽदिना-परिभूतः" इति-यावत्, ४. कुल-जः सद्-वंश्यः, कृत-प्रतिज्ञा-दि-निर्वाहकः, ५. अ-क्षुद्रः दान-शौण्डः, .... ६. धृति-बलिका=चित्त-समाधान-लक्षण-सामर्थ्य-युक्,
तथा
७. ज्ञाता-विद्वान्, प्रस्तुत-विधानस्य%
"चैत्य-द्रव्या-ऽऽदि-वृद्धि-विधेः" इत्यर्थः। ८. आज्ञा-प्रधानः आगम-पर-तन्त्रः, ९. धर्मा-ऽऽसक्तः , १०. गुरु-भक्ति-रतः __"पूजनीय-सेवा-परायणः" इत्य-ऽर्थः, ११. शुश्रूषा-ऽऽदि-गुणैः संगतः="विवेकी" इत्यर्थः,
१२. मतिमान् स्वतः प्रशस्त-धी-मान् । * अयं भावःई-दृशः श्रद्धावतः सा-ऽनुबन्ध-सत्-फलाः चैत्य-द्रव्या-ऽऽदि-वृद्धि-व्यवहाराः
- सु-साध्याः स्युः, तत्-प्रति-कूला भक्षण-ऽऽदि-दोषा अपि निवार्याः स्युः । वि-स-दृशस्तु
दुः-साध्या एव। * ततःयस्य यथा
तथासामर्थ्य, । प्रवर्तते। .. .... इति ॥५-६॥
अधिकारित्वसाफल्यम् ।
-