________________
२ वृद्धि-फारम्
१ अधिकारी [ १७
+
अ
चंत्या -दि- द्रव्यवृद्धयअधिकारिनिरूपणम् ।
. “एषां वृद्धौ. वक्ष्यमाणं [गाथा-२१=२५] सत्-फलमुदेति" इति कृद्धि-द्वार-निरूपणा-चंद- - ...
चैत्य-कारणा-ऽधिकारि-गुणोपलवान पञ्चाशकाथाम्बान आदौसामान्यतः
'तर-ऽधिकारिणं निरूपयति :अहिगारी य गिह-त्थो सुह-सयणो वित्तमंजुओ कुल-जो। अ-खुद्दो धिइ-बलिओ मइमं तह धम्म-रागी य . ॥५॥ गुरु-पूआ-करण-रई सुस्सूसा-ऽऽइ-गुण-संगओ चेव । णायाऽहिगय-विहाणस्स धणियमाऽऽणा-पहाणो य.।६।
[पञ्चा०७-४-५] “अहिगारि०” त्ति, “गुरु-पू०” ति। अत्र
उत्सर्गत:ई-दृग-गुणो गृह-स्थः
प्रायःअधिकारी देवा-दि-द्रव्य-वृद्धि-कर्ता "जिनरुक्तः" ...तद्-.
अधिकारिस्व-रूपम् ।
अधिकारिगुणाः ।
"को-दृग् गृह-स्थः ? .. १. सुख-स्व-जना अमुकूल-कुटुम्बा-ऽऽदि-वर्ग-सहितः २. वित्तवारन्याया-ऽजित-ऋद्धिमान,