________________
१६ ]
साधारण
व्याख्या ।
साधारण-द्रव्यधर्म- द्रव्य-भेदः ।
५. धर्म-द्रव्यम् =
प्रायः साधारण-धिया
तदपि -
त्रिधा ।
चैत्य-ssa -[ द्वादश ]-धर्म-स्थानेयथा-शक्ति व्यय - निमित्तम्प्रतिज्ञातं द्रव्यम् ।
+ अत्र
" एवम्
पञ्च- दश-भेदाः स्युः" इत्य-ऽर्थः ।
तच्च
१. भेद-द्वारम्
एकत्वे सति
अनेक-संबन्धित्वम् - साधारणत्वम् ।
नियत-त्-विषयापेक्षया ।
उत्तरं तु —
अथवा
निश्रा - काले
कार्य-काले वा,
प्रवर्त्तकधी भेदाद्
1 तथा —
अ- नियतोभया-पेक्षया च भेद्यम् ।
विषय-भेदाद्वा
सर्वत्राऽपि
भेदः
अत्र
-
स्व-धिया
स्फुटं बोध्यः ।
[ गाथा-४
जघन्या - ssदि- द्रव्य-विस्तारः
वृद्धि - नाश-प्रायश्चित्त-विवरणा - ऽवसरे वक्ष्यते ॥ ४ ॥
॥ इति समाप्तं प्रथमं भेद-द्वारम् ॥