SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ १६ ] साधारण व्याख्या । साधारण-द्रव्यधर्म- द्रव्य-भेदः । ५. धर्म-द्रव्यम् = प्रायः साधारण-धिया तदपि - त्रिधा । चैत्य-ssa -[ द्वादश ]-धर्म-स्थानेयथा-शक्ति व्यय - निमित्तम्प्रतिज्ञातं द्रव्यम् । + अत्र " एवम् पञ्च- दश-भेदाः स्युः" इत्य-ऽर्थः । तच्च १. भेद-द्वारम् एकत्वे सति अनेक-संबन्धित्वम् - साधारणत्वम् । नियत-त्-विषयापेक्षया । उत्तरं तु — अथवा निश्रा - काले कार्य-काले वा, प्रवर्त्तकधी भेदाद् 1 तथा — अ- नियतोभया-पेक्षया च भेद्यम् । विषय-भेदाद्वा सर्वत्राऽपि भेदः अत्र - स्व-धिया स्फुटं बोध्यः । [ गाथा-४ जघन्या - ssदि- द्रव्य-विस्तारः वृद्धि - नाश-प्रायश्चित्त-विवरणा - ऽवसरे वक्ष्यते ॥ ४ ॥ ॥ इति समाप्तं प्रथमं भेद-द्वारम् ॥
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy