________________
गाथा-४ ]
चैत्य- द्रव्यभेदाः ।
गुरु-द्रव्या-ऽऽदिस्व-रूपम् ।
अत्र-
“चैत्यं जिनौकस्तद्-बिम्बे, चैत्यो जिन सभा - तरुः ।” इति-हैम-वचनात् —
स- परिकर - प्रासादो
वास्तु-रूपत्वेन
+ तच्च
१ भेद-द्वारम्
यथाऽर्ह - मूल्याऽऽद्य - ऽपेक्षया त्रिघा:
१. जघन्यम् २. मध्यमम् ३. उत्कृष्टं च ।
तत्र-
देव-द्रव्येऽन्तर्भूतत्त्वात्पृथग् नोक्तः, इति ।
१. नैवेद्य-मृदु-वंशोपकरणा-ऽऽदि जघन्यं द्रव्यम् । २. वस्त्र-धातु-काष्ठ-भाजनोपकरण- चतुष्पदाऽऽदिमध्यमं द्रव्यम् ।
३. कनक-रूप्य-मौक्तिक वास्तु- क्षेत्रा ऽऽदि उत्कृष्टम् ।
२ एवम्
यथा-संभवम् -
गुरु-द्रव्यं भाव्यम् ।
३ " भीमः” इति - "भीम-सेनः” न्यायात्
४ तथा
ज्ञानम् = ज्ञान- द्रव्यम्
पूर्ववत्
“पुस्तक- द्रव्यम्" इत्य- ऽर्थः ।
साधारण- द्रव्यम्=चैत्यसमुद्धरण-योग्यम् ।
"ऋद्धि-मच्छ्रावक-मीलितं
भाण्डा - ऽऽगार - रूपं "क्षेत्र द्रव्यम्" इत्य ऽर्थं ।
तदपि -
[ १५
त्रिधा भाव्यम् ।
- पुस्तका - SSपद्-गत - श्राद्धाऽऽदि