SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ गाथा-४ ] चैत्य- द्रव्यभेदाः । गुरु-द्रव्या-ऽऽदिस्व-रूपम् । अत्र- “चैत्यं जिनौकस्तद्-बिम्बे, चैत्यो जिन सभा - तरुः ।” इति-हैम-वचनात् — स- परिकर - प्रासादो वास्तु-रूपत्वेन + तच्च १ भेद-द्वारम् यथाऽर्ह - मूल्याऽऽद्य - ऽपेक्षया त्रिघा: १. जघन्यम् २. मध्यमम् ३. उत्कृष्टं च । तत्र- देव-द्रव्येऽन्तर्भूतत्त्वात्पृथग् नोक्तः, इति । १. नैवेद्य-मृदु-वंशोपकरणा-ऽऽदि जघन्यं द्रव्यम् । २. वस्त्र-धातु-काष्ठ-भाजनोपकरण- चतुष्पदाऽऽदिमध्यमं द्रव्यम् । ३. कनक-रूप्य-मौक्तिक वास्तु- क्षेत्रा ऽऽदि उत्कृष्टम् । २ एवम् यथा-संभवम् - गुरु-द्रव्यं भाव्यम् । ३ " भीमः” इति - "भीम-सेनः” न्यायात् ४ तथा ज्ञानम् = ज्ञान- द्रव्यम् पूर्ववत् “पुस्तक- द्रव्यम्" इत्य- ऽर्थः । साधारण- द्रव्यम्=चैत्यसमुद्धरण-योग्यम् । "ऋद्धि-मच्छ्रावक-मीलितं भाण्डा - ऽऽगार - रूपं "क्षेत्र द्रव्यम्" इत्य ऽर्थं । तदपि - [ १५ त्रिधा भाव्यम् । - पुस्तका - SSपद्-गत - श्राद्धाऽऽदि
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy