SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ १४] १४ ] १. भेद-द्वारम् १. भेद-द्वारम् [गाथा-४ गाथा-४ । अथ भेद-द्वारोपक्रमः। उद्देशा-ऽनुक्रमेण ___ आदि-शब्द-नियमितं मूलोत्तरा-ऽन्वितं भेद-द्वारमाह :तं णेयं पंच-विहं[:-चेइय-दव्वं च गुरुअ-दव्वं च । णाणं साहारणगं धम्म. पत्तेयं तं ति-विहं .॥४॥ "तं यं०" इति भेद-स्व-रूपम् । * तदु-देवा-ऽऽदि-द्रव्यम् ज्ञेयम् पञ्च-विधम्--निश्रा-विषय-भेदात् पञ्च प्रकारम् । यथा-- उत्तर-भेदाः। १. चैत्य-द्रव्यम्, २. गुरु-द्रव्यम्, ३. ज्ञान-द्रव्यम्, ४. साधारण-द्रव्यम्, ५. धर्म-द्रव्यम् च। + तथा तदु-मूल-भेद-भिन्नं देवा-ऽऽदि-द्रव्यम् प्रत्येकम्त्रि-विधम् जघन्या-ऽऽदि-भेदेन त्रि-प्रकारं भवति । * अयं भावः चैत्यस्य अर्हद्-बिम्बस्य निश्रितम् द्रव्यम्="देव-द्रव्यम्” इत्य-ऽर्थः । चैत्य-द्रव्यस्व-रूपम्।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy