________________
१४] १४ ]
१. भेद-द्वारम् १. भेद-द्वारम्
[गाथा-४
गाथा-४ । अथ भेद-द्वारोपक्रमः।
उद्देशा-ऽनुक्रमेण ___ आदि-शब्द-नियमितं मूलोत्तरा-ऽन्वितं
भेद-द्वारमाह :तं णेयं पंच-विहं[:-चेइय-दव्वं च गुरुअ-दव्वं च । णाणं साहारणगं धम्म. पत्तेयं तं ति-विहं .॥४॥
"तं यं०" इति भेद-स्व-रूपम् । * तदु-देवा-ऽऽदि-द्रव्यम्
ज्ञेयम् पञ्च-विधम्--निश्रा-विषय-भेदात् पञ्च प्रकारम् ।
यथा--
उत्तर-भेदाः।
१. चैत्य-द्रव्यम्, २. गुरु-द्रव्यम्, ३. ज्ञान-द्रव्यम्, ४. साधारण-द्रव्यम्,
५. धर्म-द्रव्यम् च। + तथा
तदु-मूल-भेद-भिन्नं देवा-ऽऽदि-द्रव्यम् प्रत्येकम्त्रि-विधम् जघन्या-ऽऽदि-भेदेन
त्रि-प्रकारं भवति । * अयं भावः
चैत्यस्य अर्हद्-बिम्बस्य निश्रितम् द्रव्यम्="देव-द्रव्यम्” इत्य-ऽर्थः ।
चैत्य-द्रव्यस्व-रूपम्।