________________
गाथा- २ ]
"न तु
तेन
२ देवा - SSदि - द्रव्य - व्याख्या
देव-दृष्टं देव-सत्कम् "
न देव - द्रव्य-भक्षण-दोष-प्रसङ्गः ।"
इत्याऽऽदि-विधि - निषेध - वादोऽपि घटते । इति ॥ २ ॥
“तित्थं पुणचाउव्वण्णे समणसंघे"
भावार्थ - तीर्थ याने चार प्रकार का ( साधु-साध्वी - श्रावकश्राविका ) श्रमणप्रधान संघ ।
— श्री भगवती सूत्र
"भावे तित्थं संघो"
भावती याने श्रीसंघ "संघो तो णाणचरणसंघाओ"
संघ याने ज्ञान - दर्शन - चारित्र का समूह ।
— श्रीविशेषा० भाष्य
[ ११