________________
१२ ]
३-सप्त द्वाराणि
[गाथा-३
द्वार-सप्तकोपक्रमः।
रूपम्।
* अथ सप्त-द्वारैः
देवा-ऽऽदि-द्रव्य-प्ररूपणां दर्शयति...:भेयावुड्ढी णासो गुण-दोसा पाय-च्छित्त-दिट्ठ-ऽन्ता. । एएहिं दुवारेहिं एअस्स परूवणा णेया . ॥३॥
"भेय." त्ति
+ तत्रसप्त-द्वार-स्व- . १. शैक्ष-शिक्षा-प्रयोजका द्रव्य-प्रकाराः=भेदाः।
२. सम्यक्-चिन्ता-पूर्वा स्व-धना-ऽऽदि-प्रक्षेप-विधिना
तदु-पचितिः वृद्धिः। ३. लोभा-ऽऽद्युदयोदीरित-भक्षणो-पेक्षणा-ऽदिना
तद्-धानिः विनाशः। ४. तयोः करण-वारणा-ऽऽदिना
पुण्या-ऽनुबन्धि-पुण्या-ऽदेर्लाभः गुणः । ५. तद्-विनाशोद्वेलित-पापा-ऽनुभावः दोषः । ६. तद्-विशोधकोऽनुष्ठान-विशेषः-प्रायश्चित्तम् । ७. क्रमात्गुण-दोषयोः
प्रवृत्ति-निवृत्ति-दाा-ऽथं निरूपित
मुदाहरणम् दृष्टा-ऽन्तः। प्ररूपणा- एतैः बुद्धि-स्थैः वैशिष्ट्यम् ।
द्वारैः एतस्य-देवा-ऽऽदि-द्रव्यस्य प्ररूपणाणेया-सम्यग्-ज्ञान-विषयी-कार्या ।