________________
१०]
२ देवा-ऽऽदि-द्रव्य-व्याख्या
[गाथा-२
विधि-निषेध- स्पष्टते।
अत एव"पूजातः प्रागदेव-पूजा-सत्क-स्व-चन्दन-भाजनात् पात्रा-ऽन्तरे हस्त-तले वा. गृहीत-चन्दनेन कृत-भूषणः श्राद्धो
देवानऽर्चयेत्। है तथा
स्व-गृह-दीपोऽपि
देव-दर्शना-ऽर्थ मेव देवा-ऽग्ने
आनीतो देव-सत्को न स्यात् । * तथा
देवा-ग्रेढौकितं नैवेद्य-पात्रा-दिकमऽपि
देव-सत्कं न स्यात् । .. है तथा
"उचित-नव्या-उन-पक्वा-उन-फला-ऽऽदे:
देवस्य परो ढौकनं साधो-निमन्त्रणं च विना,
स्वयमऽ-ग्रहणम् ।" इति यावज्जीव-नियमे सति तद-s-करणे
नियम-भङ्गः नियमा--भावे तुतद--निवेदने
भक्ति-भङ्गा-ऽऽशातना स्यात् ।