SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ १०] २ देवा-ऽऽदि-द्रव्य-व्याख्या [गाथा-२ विधि-निषेध- स्पष्टते। अत एव"पूजातः प्रागदेव-पूजा-सत्क-स्व-चन्दन-भाजनात् पात्रा-ऽन्तरे हस्त-तले वा. गृहीत-चन्दनेन कृत-भूषणः श्राद्धो देवानऽर्चयेत्। है तथा स्व-गृह-दीपोऽपि देव-दर्शना-ऽर्थ मेव देवा-ऽग्ने आनीतो देव-सत्को न स्यात् । * तथा देवा-ग्रेढौकितं नैवेद्य-पात्रा-दिकमऽपि देव-सत्कं न स्यात् । .. है तथा "उचित-नव्या-उन-पक्वा-उन-फला-ऽऽदे: देवस्य परो ढौकनं साधो-निमन्त्रणं च विना, स्वयमऽ-ग्रहणम् ।" इति यावज्जीव-नियमे सति तद-s-करणे नियम-भङ्गः नियमा--भावे तुतद--निवेदने भक्ति-भङ्गा-ऽऽशातना स्यात् ।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy