SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ गाथा-२] २ देवा-ऽऽदि-द्रव्य-व्याख्या . पूर्य पि पुप्फा-ऽऽमीस-थुइ-*पडिवत्ति-भेयओ चउ-विहं पि जहा-सत्तीए कुज्ज "त्ति" * अत्र यथा-संभवम् ___ अ-विकला-ऽप्तोपदेश-परिपालना प्रतिपत्तिः। " तओ- - " "पुष्फ-पूआओ विज्ज-पूआ पवर" त्ति " मण्णंतीए तीए देव-कज्जे सज्जियं भोयणं । " साहवो य उवागया पच्चक्ख-मुक्ख-मग्गो इव । " तिण्हं पि जणाण समवाओ-"पडिलाभेमु" त्ति । - वड्डमाण-भावेहि तेहिं साहवो पडिलाभिया । " गिण्हंति मुणी वि किंचि .. " तेसि सुह-भाव-वुड्डि-ऽत्यं ।" अत्र विशेषा-ऽर्थो बृहत-कल्प-भाष्यतो भाव्यः :तो पूआ-दाण-फलेणेवं तिहं पि तेसिं संजायं । राय-कुले भोग-फलं जम्ममम्मिं. "अ] हो पूअ-माहप्पं " ॥१॥ तथातव-णियमेण य मुक्खो, दाणेण य इंति उत्तमा भोगा, देव-ऽच्चणेण रज्जं, अणसण-मरणेण इंदत्तं. ॥ २ ॥ " ततः. भवा-ऽन्तरे च- मृग-द्विजा-ऽऽदयो मुक्ति प्रापुः । इति ।"
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy