________________
२ द्रव्या-ऽऽदि-द्रव्य-व्याख्या
[गाथा-२
+ तेननैवेद्य-पूजा-ऽर्थ सङ्कल्पितमऽपि
स्व-निश्रितमऽशनाःऽऽदिकं स-परिकर-मृगा-ऽभिध-द्विज-श्राद्धेन । साधुम्यो विधिवद् दत्तं
महा-फलायाऽभूत् , अन्यथा
उमयेषां स्फुटं दोषोपपत्तिः स्याद् । यदुक्तम्वसु-देव-हिण्डी-दितीय-खण्डे सङ्घा-ऽऽचार-वृत्तौ च :"कोसल-जण-वए “संगय-सन्निवेशे " जिण-भत्तो " गास-च्छायण-मित्त-भोई
मिगो-नाम-बंभणो परिवसइ। .. " तस्स
ता-रिसी “मइर" त्ति पिया। " सुया “वारुणि" त्ति। " कयाइ
मिगेणाऽणुन्ना " भद्दे ! करेहि देव-कए भत्तं । " जओ
चउहाऽऽगमे पूआ भणिया। " तथाहि" "तित्थ-यरो अरिहंतो । " तस्स चेव भत्तो कायव्वा ।
साय
पूआ-वंदणा-ईहिं भवइ ।