________________
गाथा- २ ]
देवादिद्रव्य
व्याख्या |
देवा - ssदिद्रव्यत्वं कदा न स्यात् ?
+ अथ
२. देवा - SSदि द्रव्य - व्याख्या
देवाऽऽदि द्रव्य-वाच्यमाऽऽह
ओहारण बुद्धी देवा - SSईणं पकप्पिअं च जया । जं धण-धन्न - प्पमुहं, तं तदव्वं इहं णेयं ॥२॥
त्ति
यत्=
धन-धान्या - SSदिकम् = वस्तुयदा=यत्-काला-ऽवच्छेदेन
प्रकल्पितम् =
"ओहारण०"
† अवधारण–बुद्ध्या = भक्त्या ऽऽदि विशिष्ट नियम- बुद्धया देवा-SSदिभ्यो=
"उचितत्वेन
देवा sse sर्थ एवेदम्
अहंदा - ऽऽदि-पर-साक्षिकम् -
व्यापार्यम्,
न तु
मदाऽऽद्य ऽर्थे" इति -
प्रकृष्ट-धी- विषयी - कृतम्
:
तदा
तद्= इह = अत्र प्रकरणे
“निश्री - कृतम्” इति यावत्,
तद्-द्रव्यम्- - तेषां देवा ssदीनां द्रव्यम् - देवा ssदि- द्रव्यम् ज्ञेयम् = "बुधैः" इति शेषः ।
+ एवं सति -
"संकल्पित-मात्रम्
[
अर्हदा - SSदि-दृष्टि-मात्र-पतितं चदेवा ssदि द्रव्यं न भवति "
इति तत्त्वम् ।
७