SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ गाथा- २ ] देवादिद्रव्य व्याख्या | देवा - ssदिद्रव्यत्वं कदा न स्यात् ? + अथ २. देवा - SSदि द्रव्य - व्याख्या देवाऽऽदि द्रव्य-वाच्यमाऽऽह ओहारण बुद्धी देवा - SSईणं पकप्पिअं च जया । जं धण-धन्न - प्पमुहं, तं तदव्वं इहं णेयं ॥२॥ त्ति यत्= धन-धान्या - SSदिकम् = वस्तुयदा=यत्-काला-ऽवच्छेदेन प्रकल्पितम् = "ओहारण०" † अवधारण–बुद्ध्या = भक्त्या ऽऽदि विशिष्ट नियम- बुद्धया देवा-SSदिभ्यो= "उचितत्वेन देवा sse sर्थ एवेदम् अहंदा - ऽऽदि-पर-साक्षिकम् - व्यापार्यम्, न तु मदाऽऽद्य ऽर्थे" इति - प्रकृष्ट-धी- विषयी - कृतम् : तदा तद्= इह = अत्र प्रकरणे “निश्री - कृतम्” इति यावत्, तद्-द्रव्यम्- - तेषां देवा ssदीनां द्रव्यम् - देवा ssदि- द्रव्यम् ज्ञेयम् = "बुधैः" इति शेषः । + एवं सति - "संकल्पित-मात्रम् [ अर्हदा - SSदि-दृष्टि-मात्र-पतितं चदेवा ssदि द्रव्यं न भवति " इति तत्त्वम् । ७
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy