________________
६]
१ मङ्गला - SSदिकम्
अवचूरिका [गा. १]
१ आज्ञा
२ [ तृतीय-गाथोक्त-भेदाऽऽदि-द्वार- प्रतिपादितं स्व-रूपम् ]
३ [ मार्गा - sनुसारिणाम ]
४-५ [ श्री वीर - जिन-धर्म-गुर्वोः ]
६ " साक्षाद् - * परमे - ष्ठि- गुरुत्वम्" इत्यऽर्थः ।
७ [ तद् = इति पद्स्य " तस्मात् = उपरोक्त व्याख्यानेन निम्नोक्तः भावः ज्ञायते" इत्य-Sर्थध्वनेः " इति भावः" इत्य ऽनेन सह
संबन्धो विज्ञेयः ।
को भावः ?
एवम् - गाथा - पूर्वा ऽर्द्धेन, “गुरु- देवयोः T-Sर्थिकी फल- जनक- प्रणिधानस्य
पारमा
योग्यताऽभिहिता भवति" इति भावः । ] I-sपेक्षतयाss
८ [ गुरु- देवयो: - “ नय-सा-S
सन्नोपकारित्वेन गुरु-पदस्य पूर्व-पदनिपातः” इति सम्भाव्यते ।
[ गाथा - १
2 [ आदि - पदेन " अधिकारी" ग्राह्यः ।
परमेष्ठि-कुरुत्वं साक्षाद् - गुरुत्वं च - ( छा० )