SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ गाथा-१ ] १ मङ्गला-ऽऽदिकम् 1 तद्- . . तत्र१. "श्री"-शब्देन-ज्ञाना-ऽतिशयः। २. "वीर"-इत्य-ऽनेन-पूजा-अतिशयः। ३. "जिनम्" इत्य-ऽनेन-अपाया-उपगमा-ऽतिशयः । ४. “तत्त्वबोधकम्" इत्य-ऽनेन-वचना-ऽतिशयः । पारमा-ऽर्थिक- फल-गर्भमङ्गल __ "एवम्रहस्यं प्रयोजनं च। चतुर-ऽतिशय-प्रतिपादन-द्वारेण उभयोरेकत्व-दर्शनेन च गुरु-देवयोः - पारमा-ऽथिको फलोपहित-प्रणिधान योग्यताऽभिहिता"-इति-भावः । ग्रन्थ-प्रयोजना. + तथाधिकारिणोः प्रयोजना-ऽऽदि-निरूपणं चसूचनम् । "लोकादू" भाव्यम् । इति ॥१॥ TOD
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy