________________
गाथा-१ ]
१ मङ्गला-ऽऽदिकम्
1 तद्-
.
.
तत्र१. "श्री"-शब्देन-ज्ञाना-ऽतिशयः। २. "वीर"-इत्य-ऽनेन-पूजा-अतिशयः। ३. "जिनम्" इत्य-ऽनेन-अपाया-उपगमा-ऽतिशयः ।
४. “तत्त्वबोधकम्" इत्य-ऽनेन-वचना-ऽतिशयः । पारमा-ऽर्थिक- फल-गर्भमङ्गल
__ "एवम्रहस्यं प्रयोजनं च।
चतुर-ऽतिशय-प्रतिपादन-द्वारेण उभयोरेकत्व-दर्शनेन च
गुरु-देवयोः - पारमा-ऽथिको फलोपहित-प्रणिधान
योग्यताऽभिहिता"-इति-भावः । ग्रन्थ-प्रयोजना. + तथाधिकारिणोः प्रयोजना-ऽऽदि-निरूपणं चसूचनम् ।
"लोकादू" भाव्यम् ।
इति ॥१॥
TOD