SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ ४ ] १ मङ्गला - SSदिकम् देव-पुर्वोः सर्वा- † “की-दृशं वीर - जिनं गुरु ं च ?" ऽतिशायि महत्त्वं सर्वोप कारित्वं च । चतुर - ऽतिशय स्पष्टता । तत्त्व बोधकम् अनुग्रह-धी- प्रयुक्त सदा ऽऽगमोपदेशतः ? तथा - भव्यानां यथाऽऽवस्थित - बोध - जनकम् । अनेन - उभयत्र परम्परया साक्षाच + "पुनः कीदृशम् ?" परोपकारित्वं दर्शितम् । धीरम् = मरणाऽन्त-कष्टोपनिपातेऽप्यनुत्सूत्र प्ररूपक स्व-भावम् । अनेन - उभयत्र सु-गुरुत्वं सूचितम् । यदुक्तम् : श्री- विशेष - SSवश्यके "उस्सुत्त -भासगाणं बोहि - णासो अण-त-संसारो . । पाण- Soचये वि धीरा उस्सुत्तं तो न भासंति. ॥ १ ॥” तत्त्वतः स्वोपकारकत्वमऽपि * भाषितम् । "श्री - वीर - जिनम्, तच्च बोधकं च" + अत्र [ गाथा - १ इति-पद-द्वयेन सद्-भूताऽर्थ- प्रतिपादन- परेण चत्वारो भगवद:- Sतिशयाः प्रकाशिताः ।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy