________________
४ ]
१ मङ्गला - SSदिकम्
देव-पुर्वोः सर्वा- † “की-दृशं वीर - जिनं गुरु ं च ?"
ऽतिशायि
महत्त्वं सर्वोप
कारित्वं च ।
चतुर - ऽतिशय स्पष्टता ।
तत्त्व बोधकम् अनुग्रह-धी- प्रयुक्त सदा ऽऽगमोपदेशतः ?
तथा - भव्यानां यथाऽऽवस्थित - बोध - जनकम् ।
अनेन -
उभयत्र
परम्परया
साक्षाच
+ "पुनः कीदृशम् ?"
परोपकारित्वं दर्शितम् ।
धीरम् = मरणाऽन्त-कष्टोपनिपातेऽप्यनुत्सूत्र
प्ररूपक स्व-भावम् ।
अनेन -
उभयत्र
सु-गुरुत्वं सूचितम् ।
यदुक्तम्
:
श्री- विशेष - SSवश्यके "उस्सुत्त -भासगाणं बोहि - णासो अण-त-संसारो . । पाण- Soचये वि धीरा उस्सुत्तं तो न भासंति. ॥ १ ॥”
तत्त्वतः
स्वोपकारकत्वमऽपि * भाषितम् ।
"श्री - वीर - जिनम्, तच्च बोधकं च"
+ अत्र
[ गाथा - १
इति-पद-द्वयेन
सद्-भूताऽर्थ- प्रतिपादन- परेण
चत्वारो भगवद:- Sतिशयाः प्रकाशिताः ।