SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ॥ ॐ श्री - पर मा • ऽऽ त्मने नमः ॥ * इह ग्रन्था-ऽऽरम्भे उपक्रमः। ग्रन्थ शिष्ट-समय-परिपालनाय विघ्नोपशान्तये श्रोतृ-प्रवृत्तये च मङ्गला-ऽदिकं प्रतिजानीते :सिरि-वीर-जिणं वंदिय धम्म-गुरु तत्त-बोहगं धीरं, । देवा-ऽऽइ-दव्व-तत्तं सुआ-ऽणु-सारे णिरूवेमि ॥१॥ "सिरि-वीर” ति। श्री देव-गुरु- + "श्री वर्धमान-जिनं मङ्गलं विषय स्व-धर्मा-ऽऽचार्य च वन्दित्वा सम्यग्-मनो-वाक्-कार्यनत्वा __"प्रणिधाय" इत्य-ऽर्थः, देवा-ऽऽदि-द्रव्य-तत्त्वम्-देवा-ऽऽदि-द्रव्यस्य स्व-रूपम् निरूपयामि-विविच्य वक्ष्ये" इति-क्रिया-कारक-संटङ्कः । श्रुत-परम्परा- केन ?" श्रुता-ऽनुसारेण श्राड-दिन-कृत्वा-ऽऽदि-ग्रन्था-ऽनुसारेण । अत्रप्राकृतत्वात्-तृतीया-ऽर्थे सप्तमी। निर्देशश्च। जगत-शास्त्रसम्बन्धः।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy