________________
॥ ॐ श्री - पर मा • ऽऽ त्मने नमः ॥
* इह
ग्रन्था-ऽऽरम्भे
उपक्रमः।
ग्रन्थ
शिष्ट-समय-परिपालनाय विघ्नोपशान्तये श्रोतृ-प्रवृत्तये च
मङ्गला-ऽदिकं प्रतिजानीते :सिरि-वीर-जिणं वंदिय धम्म-गुरु तत्त-बोहगं धीरं, । देवा-ऽऽइ-दव्व-तत्तं सुआ-ऽणु-सारे णिरूवेमि ॥१॥
"सिरि-वीर” ति। श्री देव-गुरु- + "श्री वर्धमान-जिनं मङ्गलं विषय
स्व-धर्मा-ऽऽचार्य च वन्दित्वा सम्यग्-मनो-वाक्-कार्यनत्वा
__"प्रणिधाय" इत्य-ऽर्थः, देवा-ऽऽदि-द्रव्य-तत्त्वम्-देवा-ऽऽदि-द्रव्यस्य स्व-रूपम् निरूपयामि-विविच्य वक्ष्ये"
इति-क्रिया-कारक-संटङ्कः । श्रुत-परम्परा- केन ?"
श्रुता-ऽनुसारेण श्राड-दिन-कृत्वा-ऽऽदि-ग्रन्था-ऽनुसारेण । अत्रप्राकृतत्वात्-तृतीया-ऽर्थे सप्तमी।
निर्देशश्च।
जगत-शास्त्रसम्बन्धः।