________________
गा० ६८-६९-७०-७१ ]
अबचूरिका
[२१५
१. [यदीच्छथ निर्वाणम्
अथवा,
लोके
सु-विस्तृतां कोतिम्,
ततः,
जिन-वर-निविष्टे विधि-मार्ग
आवरं कुरुत ॥ ६॥] २. तथा-विष-भव्य-बोधना-म्भणितं च विपरीतं यदिह ग्रन्थे, तत्शोधयन्तुअन-ऽभिनिवेशिनः,
अ-मत्सरिणश्च गीता-ऽर्थाः ॥६९॥] ३. [तपा-गण-गगन-दिवा-कर-मान-विजय-सूरि-राज्ये
भानु-विजय बुध-सेवक वाचक-लावण्य विजयेनभव्य जन-बोधना-ऽर्थम्ग्रन्था-ऽन्तर-गाथाभिः एषा
द्रव्य-सप्ततिका समर्थिता। मङ्गल-मालां करोतु नित्यम् ॥ ७० ॥ ७१.॥]