SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ गा० ६८-६९-७०-७१ ] अबचूरिका [२१५ १. [यदीच्छथ निर्वाणम् अथवा, लोके सु-विस्तृतां कोतिम्, ततः, जिन-वर-निविष्टे विधि-मार्ग आवरं कुरुत ॥ ६॥] २. तथा-विष-भव्य-बोधना-म्भणितं च विपरीतं यदिह ग्रन्थे, तत्शोधयन्तुअन-ऽभिनिवेशिनः, अ-मत्सरिणश्च गीता-ऽर्थाः ॥६९॥] ३. [तपा-गण-गगन-दिवा-कर-मान-विजय-सूरि-राज्ये भानु-विजय बुध-सेवक वाचक-लावण्य विजयेनभव्य जन-बोधना-ऽर्थम्ग्रन्था-ऽन्तर-गाथाभिः एषा द्रव्य-सप्ततिका समर्थिता। मङ्गल-मालां करोतु नित्यम् ॥ ७० ॥ ७१.॥]
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy