SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २१४ ] प्रन्योप-संहारा-ऽन्त्य-मङ्गले [ गा०६८-६९-७०-७१ + अथ, प्रन्था-ऽवसानेऽपि भव्यानुत्साहयति, :जइ इच्छह णिव्वाणं, अह वालोए सु-वित्थडं कित्तिं,। ता जिण-वर-णिहिट्ठ विहि-मग्गे आयरं कुणह. ॥६८॥ __"जह०" त्ति, कण्ठ्या । + अथ, कविः ___ स्वा-ऽभिनिवेशं निरस्यनाऽऽह, :तह-विह-भवि-बोहण-उत्थ भणियं जंच विवरीयं इह गंथे तं सोहंतु गीय-स्थाऽअण-ऽभिनिवेसी अ-मच्छरिणो.॥६९॥ "तह-विह-भवि-पोह० ति, व्याख्या-सुगमा । ६९ * अथ प्रन्थ-समाप्ति निगमयन अन्ते - मङ्गलं दर्शयति, :'सव-गण-गयण-दिवा-यर-विजया-ऽऽइ-माण-सूरि-रज्जम्मि। भाणु-विजय-बुह-सेवग-वायग-लावण्ण-विजयेण॥७॥ गंथ-तर-गाहाहिं सम-ऽस्थिया दव्व-सित्तरी एसा। भविअ-जण-बोहण-इत्थं. मंगल-मालं कुणउ णिच्चं.॥७१॥ "इय दव्व सित्तरी* संपुण्णा" । "तव गण." इति, व्याख्या सुगमा ||७०॥ "गंध-तर०" इति ॥७१।। ।। इति-श्री-द्रव्य-सप्ततिका-वृत्तिः समाप्ता॥ * ° रि-सुत्तं संपुण्णं ।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy