________________
गा० ६५-६६-६७ ]
७. दृष्टा-ऽन्त-द्वारम्
२ [ अपवर्तना [करणम् ] = अध्यवसाय - विशेष:,
येन
कर्म-स्थिति- रसा - SSदीनां हानि: । ]
[ गा० ६७ ]
१ [काशोऽपि विभिद्य कर्म-प्रन्थि सु-निवृत्तः । गमिष्यति सोऽपि निर्वाणं महा-सवः, न संशयः ॥ २ [अति विलोक्यमानं लेख्यकं येन, सः तेन सह. ६७ ।
३ [ सागर श्रेष्ठ कथाऽत्रैव २४ गाथा - वृत्तौ । श्राद्ध - दिन कृत्य श्राद्ध विधि प्रभृतिषु प्रसिद्धैव । ]
एतद्-भरत क्षेत्रीया - ऽतीत - चतुर्विशिकायाः चतुर्विंशति-तमस्तीर्थ- कृदासीत् । ]
४ [ श्री. संप्रति- जिन:- श्री प्रवचन- सारोद्धार- [ द्वा-७ गा० १९२] निर्देशानुसारेण
५ [ "श्री सिद्धा -- चल - महा-तीर्थम् " इति प्रकरण- सङ्गतिरनुमीयतेऽत्र । ]
६ [ तत्र श्री सिद्धा -s - चल-गिरौ । ]
७ [पाप युक्ता - SSत्म-संसर्गात्तत्-फलं किमऽपि संसर्ग्यऽपि प्राप्नोति । ]
अवचूरिका
पिण्डे= देहे
क- मला - ssदि स्व-रूप- चिन्तनेन
तत्प्रदेशेषु
यत्
८ [पिण्ड स्थं हि ध्यानम् =
धर्म- ध्यानस्य पिण्ड - स्थ-पद-स्थ-रूप- स्थ-रूपाऽतीत-रूप-भेद-चतुष्का
Sन्तर्गतं हि प्रथमं समऽस्ति ।
ध्यान-रूपेण
तिष्ठति,
तलू - पिण्ड-स्थम् । विशेषतः -१
[ २१३
९ [ पञ्चम-सर्गे - ५६३-६५८ श्लोकेषु । ]
:- ध्यान- शतक-ध्यान चतुष्पदी-श्री- हैम-योग-शास्त्रज्ञाना-ऽर्णवा ssदिषु समीक्षणीयम् । ]