SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ गा० ६५-६६-६७ ] ७. दृष्टा-ऽन्त-द्वारम् २ [ अपवर्तना [करणम् ] = अध्यवसाय - विशेष:, येन कर्म-स्थिति- रसा - SSदीनां हानि: । ] [ गा० ६७ ] १ [काशोऽपि विभिद्य कर्म-प्रन्थि सु-निवृत्तः । गमिष्यति सोऽपि निर्वाणं महा-सवः, न संशयः ॥ २ [अति विलोक्यमानं लेख्यकं येन, सः तेन सह. ६७ । ३ [ सागर श्रेष्ठ कथाऽत्रैव २४ गाथा - वृत्तौ । श्राद्ध - दिन कृत्य श्राद्ध विधि प्रभृतिषु प्रसिद्धैव । ] एतद्-भरत क्षेत्रीया - ऽतीत - चतुर्विशिकायाः चतुर्विंशति-तमस्तीर्थ- कृदासीत् । ] ४ [ श्री. संप्रति- जिन:- श्री प्रवचन- सारोद्धार- [ द्वा-७ गा० १९२] निर्देशानुसारेण ५ [ "श्री सिद्धा -- चल - महा-तीर्थम् " इति प्रकरण- सङ्गतिरनुमीयतेऽत्र । ] ६ [ तत्र श्री सिद्धा -s - चल-गिरौ । ] ७ [पाप युक्ता - SSत्म-संसर्गात्तत्-फलं किमऽपि संसर्ग्यऽपि प्राप्नोति । ] अवचूरिका पिण्डे= देहे क- मला - ssदि स्व-रूप- चिन्तनेन तत्प्रदेशेषु यत् ८ [पिण्ड स्थं हि ध्यानम् = धर्म- ध्यानस्य पिण्ड - स्थ-पद-स्थ-रूप- स्थ-रूपाऽतीत-रूप-भेद-चतुष्का Sन्तर्गतं हि प्रथमं समऽस्ति । ध्यान-रूपेण तिष्ठति, तलू - पिण्ड-स्थम् । विशेषतः -१ [ २१३ ९ [ पञ्चम-सर्गे - ५६३-६५८ श्लोकेषु । ] :- ध्यान- शतक-ध्यान चतुष्पदी-श्री- हैम-योग-शास्त्रज्ञाना-ऽर्णवा ssदिषु समीक्षणीयम् । ]
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy