SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २१२] . . ७. दृष्टा-ऽन्त-द्वारम् .. अवचूरिका [ गा० ६४-६५-६६ *भण्णए एस्थ विभासा, जो एआइंसयं विमग्गिजौ, ण हु तस्स हुज्ज सुडो. अह कोई हरेज्ज एआई, ।। 'सव्व-त्थामेण तहिं संघेणं होइ लगियव्वं तु.। स-चरित्ता-5-चरित्तीणं एवं सब्वेसिं कज्जं तु.॥ "शुद्धा-ऽऽगमैर्यथा-लाभम्" इत्या.ऽऽदि तु न स्वयं पुष्प-त्रोटन-निषेधन-परम् , किन्तु"पूजा-कालोपस्थिते मालिके दर्शन-प्रभावना-हेतो:"वणिकला न प्रयोक्तध्या।" इत्य-ऽस्याऽर्थस्य ख्यापन-परम् । इत्य-ऽ-दोषः, इति ।" श्री-मन्तो-यशोविजय-उपाध्याय-पादाः-प्रतिमा शतके [मुद्रि-ने पृ० १५७-१५८]] भण्णइ इत्थ । तस्स न होइ विसोही। द्र० स० गा० १९ । १ सर्व-स्थामेन तत्र संघेन भवति प्रयतनीयं तु। सचारित्रा-चारित्राणामेतत्सर्वेषां कर्तव्यं तु.॥ [ गा० ६५ 1 १ [तस्याऽभिग्रहस्य फलम् । ] २ [ सप्तमे पञ्चाशके ] ३ [षष्ठे षोडशके।] [गा० ६६] १ [ उद्-वर्तना [करणम् ] = अध्यवसाय-विशेषः, येनकर्म-स्थिति-रसा-ऽऽदीनां वृद्धिः।।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy