SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ गा० ६४ ७. दृष्टाऽन्त-द्वारम् न पुनरन्यस्य, इति आदि-ग्रहणमऽ-फलम्, अन्यथा, "शुद्धा ऽऽगमैर्यथालाभम्"इत्या-SS-Sभिधानानुपपत्तेः, इति चेत् ?" "न, ग्रहणौचित्यात् । व्युत्पन्ना -ऽ-व्युत्पन्ना -ऽऽशय - विशेष-भेदेन अन्यस्याsपि - आदिता न हि तया अन्यथा, "सुव्वइ दुग्गय नारो० " इत्या-वि-वचन-व्याधाता ऽऽपत्तेः । यथा-लाभम्, अवचूरिका न्यायोपात्त-वित्तेन वा - तानि गृहीतानि । तथा ―― चेत्य-संबन्धतया -ग्राम-ssदि प्रतिपावना- ऽनुपपत्ते, * खित्त-हिरणे य । व जहण्णो । सोही । दृश्यते च तत् प्रतिपादनं कल्प - भाष्या - SSदौ, : चोएइ चेहयाणं * रूप्प सु-वण्णा - SSइ-गाम-गो-वाणं । लग्गतस्स हु * मुणिणो ति-गरण *सुडी कहं णु भवे ? || [ २११ प्र० स० गा० १८ ।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy