SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २१०] ७. दृष्टी-ऽन्त-द्वारम् अवचूरिका | गौ० ६७ गुण-निधिः = गुण-निधानम् इष्यते। सङ्काश श्रावकी हि प्रमादात् भक्षित-चैत्य-द्रव्यः - निबद्ध-लाभा-ऽन्तराया-5ऽदि-क्लिष्ट-कर्माचिरम्पर्यटित-दुर-ऽन्त-संसार-कान्तारः -- अन-ऽन्त-कालालब्ध-मनुष्य-भावःदुर्गत-नर-शिरः शेखर-रूप:पार-गतसमीपोपलब्ध-स्वकीय-पूर्व-भव-वृत्ता-ऽन्तः पार-गतोपदेशत: दुर्गतत्वा-ऽऽदि-निबन्धन-कर्म-क्षपणाय"यदऽहम्___ उपार्जयिष्यामि द्रव्यम्, तद् ग्रासा-ऽऽच्छादन-वर्जम्सवम्-- जिना ऽऽयतना-ऽऽदिषु नियोक्ष्ये।" इत्य-ऽभिग्रहवान्. ... तथा प्रवर्तते स्म । कालेन च निर्वाणमऽवाप्तवान् । इति"। "अथ, एतद्-- इत्थम् सङ्काशस्यैव युक्तम्, तथैव तत्-कर्म-क्षयोपपत्तेः,
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy