________________
२१०]
७. दृष्टी-ऽन्त-द्वारम्
अवचूरिका | गौ० ६७
गुण-निधिः = गुण-निधानम् इष्यते। सङ्काश श्रावकी हि प्रमादात् भक्षित-चैत्य-द्रव्यः - निबद्ध-लाभा-ऽन्तराया-5ऽदि-क्लिष्ट-कर्माचिरम्पर्यटित-दुर-ऽन्त-संसार-कान्तारः -- अन-ऽन्त-कालालब्ध-मनुष्य-भावःदुर्गत-नर-शिरः शेखर-रूप:पार-गतसमीपोपलब्ध-स्वकीय-पूर्व-भव-वृत्ता-ऽन्तः पार-गतोपदेशत:
दुर्गतत्वा-ऽऽदि-निबन्धन-कर्म-क्षपणाय"यदऽहम्___ उपार्जयिष्यामि द्रव्यम्, तद्
ग्रासा-ऽऽच्छादन-वर्जम्सवम्-- जिना ऽऽयतना-ऽऽदिषु
नियोक्ष्ये।" इत्य-ऽभिग्रहवान्. ...
तथा प्रवर्तते स्म । कालेन च
निर्वाणमऽवाप्तवान् । इति"।
"अथ,
एतद्--
इत्थम्
सङ्काशस्यैव युक्तम्,
तथैव
तत्-कर्म-क्षयोपपत्तेः,