________________
गा० ६७ ]
.
७. दृष्टा-ऽन्त-द्वारम्
अवचूरिका
[२०९
३. ["गृहस्था-ऽपेक्षया तु- .
सा-5-वद्य-प्रवृत्ति-विशेषस्य कूप-दृष्टा ऽन्तत्वेनाऽनुज्ञातत्त्वात्, न केवलम् - तस्यपूजा-ऽङ्गीभूत-पुष्पा-ऽवचया-ऽऽद्या-रम्भे
प्रवृत्तिरिष्टा, अपि तुवाणिज्या-ऽऽदि-सा-5-वद्य-प्रवृत्तिरऽपिकाचित्कस्यचित्विषय-विशेष-पक्ष-पात-रूपत्वेनपाप-क्षय
गुण-बीज-लाभ-हेतुत्वाद, तद्, इदमाऽऽह, :
सङ्काशा-ऽऽदि-वत् । सङ्काशा-ऽऽदिवदिष्यते गुणनिधि धर्मा-ऽर्थमृड्यार्जनं शुद्धा-ऽऽलम्बन-पक्ष-पात-निरतः कुर्वन्नुपेत्याऽपि हि ॥५७,
उत्तरा-ऽर्धम् । श्रीप्रतिमा-शतके सङ्काश-श्रावका-ऽऽदिरिव = धर्मा-र्थम् = ऋडय-ऽर्जनम् = वित्तोपा-ऽर्जनम्, उपेत्याऽपि - अङ्गीकृत्याऽपिहि = निश्चितम कुर्वन् % शुडा-ऽऽलम्बने यः पक्ष-पातः, तत्रनिरतः = इति-हेतोः