SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २०८ ] ७. दृष्टान्त-द्वार अवचूरिका [ गा० ६०-६२-६३-६४ [ अवचूरिका गा० ६० ] १. [ नाश-द्वारोक्त प्रकारेण । ] २. [ त्रि- चत्वारिंशद्-गाथायाम् ।] ३. [ प्रमाद-मात्र-दोषेण जिन - रिक्शाद् यथा दुःखं प्राप्तं संकाश श्राद्ध ेन तथाऽन्योऽपि प्राप्स्यति ॥ ६० ॥ ] ४. [ सङ्काश, गन्धिला-वती, शक्रा ऽवतारे चैत्ये, कथमपि । चैत्य- द्रव्योपयोगी प्रमादतो मरणं, संसारे ॥ ६१ ॥ ] अस्यां गाथायाम्संक्षेपेण सङ्काश कथा प्रसङ्गाः सूचिताः सन्ति । ] ५. [ अयोध्या नगरी सन्निधौ शक्र ेन्द्रेण स्थापितं प्राचीनतमं जैन तीर्थम् ॥] ६. आदितः = अना -ऽऽभोग संशय विपर्यास औत्सुक्या - SSदि-ग्रहः । [ गा० ६२-६३ ] १. [ तगरायां इभ्य-सुतो जातः, तत् कर्म-शेषतया च । दारिद्रयमs - संपत्तिः पुनः पुनश्चित्त - निर्वेदश्च ॥ ६२ ॥ ] २. [ केवलि-योगे पृच्छा, कथने बोधि:, तथैव संवेगः, ३. यथा " किमत्रोचितमिदानीम् !” “चैत्य- द्रव्य - वृद्धिः" इति ॥ ६३ ॥ ] चैत्य- द्रव्यस्य जिन - भवन- बिम्ब यात्रा - स्नात्रा - SS दि-प्रवृत्ति-हेतो: मुचिता । हिरण्या - ssदेवृद्धि तु [ श्राद्ध-दिन कृत्य - वृत्तिः । ४. [ तथैव तवाऽपि संपत्ति-वृद्धिः । ] [ गा० ६४ ] १. [ चैत्य-द्रव्य-वृद्धि-विधिम् । ] २. [ “प्रासा-ऽऽच्छादन-मात्रं मुक्त्वा यत् किञ्चिन्मम्, तद् सर्वम् । चैत्य-द्रव्यं ज्ञेयम् ।” अभिग्रहो यावज्जीवतया ॥ ६४ ॥ * [दजितं [ स्यात्, ] ]
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy