________________
२०८ ]
७. दृष्टान्त-द्वार अवचूरिका [ गा० ६०-६२-६३-६४
[ अवचूरिका गा० ६० ]
१. [ नाश-द्वारोक्त प्रकारेण । ] २. [ त्रि- चत्वारिंशद्-गाथायाम् ।]
३. [ प्रमाद-मात्र-दोषेण जिन - रिक्शाद् यथा दुःखं प्राप्तं संकाश श्राद्ध ेन तथाऽन्योऽपि प्राप्स्यति ॥ ६० ॥ ] ४. [ सङ्काश, गन्धिला-वती, शक्रा ऽवतारे चैत्ये, कथमपि । चैत्य- द्रव्योपयोगी प्रमादतो मरणं, संसारे ॥ ६१ ॥ ]
अस्यां गाथायाम्संक्षेपेण
सङ्काश कथा प्रसङ्गाः सूचिताः सन्ति । ]
५. [ अयोध्या नगरी सन्निधौ
शक्र ेन्द्रेण स्थापितं प्राचीनतमं जैन तीर्थम् ॥] ६. आदितः = अना -ऽऽभोग
संशय
विपर्यास
औत्सुक्या - SSदि-ग्रहः ।
[ गा० ६२-६३ ]
१. [ तगरायां इभ्य-सुतो जातः, तत् कर्म-शेषतया च । दारिद्रयमs - संपत्तिः पुनः पुनश्चित्त - निर्वेदश्च ॥ ६२ ॥ ] २. [ केवलि-योगे पृच्छा, कथने बोधि:, तथैव संवेगः,
३. यथा
" किमत्रोचितमिदानीम् !” “चैत्य- द्रव्य - वृद्धिः" इति ॥ ६३ ॥ ]
चैत्य- द्रव्यस्य
जिन - भवन- बिम्ब
यात्रा - स्नात्रा - SS दि-प्रवृत्ति-हेतो:
मुचिता ।
हिरण्या - ssदेवृद्धि तु [ श्राद्ध-दिन कृत्य - वृत्तिः ।
४. [ तथैव तवाऽपि संपत्ति-वृद्धिः । ]
[ गा० ६४ ]
१. [ चैत्य-द्रव्य-वृद्धि-विधिम् । ]
२. [ “प्रासा-ऽऽच्छादन-मात्रं मुक्त्वा यत् किञ्चिन्मम्, तद् सर्वम् । चैत्य-द्रव्यं ज्ञेयम् ।” अभिग्रहो यावज्जीवतया ॥ ६४ ॥
* [दजितं [ स्यात्, ] ]