________________
गार ६५]
५. दृष्टा-ऽन्त-द्वारम्
महाकाल-दृष्टा-ऽन्तः [२००
॥ तत्त्व-त्रयाऽऽराधनेन" दुष्कर्म-क्षयं कृत्वा, " षण्-मासा-ऽन्ते
पुना राज्यं प्राप्स्यसि । " तदा, " सार्मिकत्वात्" सहायं दास्यामि ।" " इत्युक्त्वा , " स्व-स्थानं " धरणेन्द्रो जगाम । "न-पेणाऽपि" तथैव राज्यं लब्ध्वा ,
क्रमेणसंकाशव
निर्वाणं लेभे।" + अत्र विस्तारः,
शत्रुजय-माहा-SSमयतो बोध्यः । * अन्येऽपि दृष्टा-जन्ताः
यथा-ऽऽगमं भाव्याः । + इति-श्रेयः ॥ ६७ ॥ [॥ इति-सप्तमं वारं समाप्तम् ॥७॥]