SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ गार ६५] ५. दृष्टा-ऽन्त-द्वारम् महाकाल-दृष्टा-ऽन्तः [२०० ॥ तत्त्व-त्रयाऽऽराधनेन" दुष्कर्म-क्षयं कृत्वा, " षण्-मासा-ऽन्ते पुना राज्यं प्राप्स्यसि । " तदा, " सार्मिकत्वात्" सहायं दास्यामि ।" " इत्युक्त्वा , " स्व-स्थानं " धरणेन्द्रो जगाम । "न-पेणाऽपि" तथैव राज्यं लब्ध्वा , क्रमेणसंकाशव निर्वाणं लेभे।" + अत्र विस्तारः, शत्रुजय-माहा-SSमयतो बोध्यः । * अन्येऽपि दृष्टा-जन्ताः यथा-ऽऽगमं भाव्याः । + इति-श्रेयः ॥ ६७ ॥ [॥ इति-सप्तमं वारं समाप्तम् ॥७॥]
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy