SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ ७. दृष्टानाद्वारम् महा-साल-दृष्टा-ऽन्तः [ गाय ६५ स्व-स्त्री-हत्या कृता, ३ तृतीयेन वणिक-पुढेश तस्व-निन्द्रा कता।...४ चतुर्थेन च द्वि-ज-पुत्रेणदेव-द्रव्यं गुरु-द्रव्यं च जोरितम् । 4 व्रतः, "दुर्गतौ बहन अवान् भ्रान्त्वा , ६ असम-निर्जरया " किञ्चित् क्षिप्त-कर्माणः, " क्रमेण - " चत्वारोऽपि जीवाः " त्वत्-पुत्रा जाताः। अवशिष्ट-कर्मोदयाच्च“ इदं पाप प्रलं लब्धबन्तः, " तत् सजलः -- स्वकालपि प्राप्तं च । " अतः, " स-पुत्रस्त्वम्" एतत्-तीर्थ सेवां कुरु, "सतजू-जलेन नावा," चैत्यानि . प्रत्य-ऽहं पूजय . पिण्ड-स्था-ऽऽवि-ध्यान-भरायणो भव, प्रतिकाभय।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy