SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ गा०६७ ७. दृष्टा-ऽन्त-द्वारम् . . महा-काल-दृष्टा-ऽन्तः [ २०५ " ततः - नृ-पतिर्दु:खा-ऽऽतुरः सम्पा-पातेन मरणाऽर्थम“ पर्वतमाऽऽरुरोह । 'तत्र__ संप्रत्य-ऽहंच-चैत्यं दृष्ट्वा , .. - आगन्तुक-भव-शम्बला-ऽर्थम्जिनान् आगमोक्त-विधिना * अपुप्जत् । " अत्राऽवसरे" तत्राऽऽगतेन" तस्य" पूजा-विधि-कौशल्यं दृष्ट्वा, " विस्मितेन धरणेन्द्रण " बहिनिगतः सन् पृष्टो नृपः, . स्वा-ऽभिप्रायं कथयति स्म । ॥ ततः, “ धरणेन्द्रः " बाल-मृत्यु निवार्य, " तत्पुत्र-पूर्व भव-वृत्ता-ऽन्तम् राज्ञेऽचोकथत् । “ “शृणु भो ! नरेन्द्र ! . . पूर्व-भवे . -.--१ प्रथम-पुत्रेण चौर-जातीयेन तीर्थ-यात्रा-ऽर्थ गच्छन् ... संघो लुण्टितः, - साधुश्च हता, २ द्वितीय-पुत्रेण क्षत्रिय-जातीयेन
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy