________________
२०४] : .
७.दृष्टा-ऽन्त-द्वारम्
महा-काल-दृष्टा-ऽन्तः [.मा०६७
“ ततः, ८ क्रमेण- . ॥ १. नील-जन्मनि . गज-सैन्यं रोगोपद्रवेण मृतम्, " २. महा-नोल-जन्मनि
हय-सैन्यं मृतम्, ॥ ३. काल-जन्मनि. अग्न्या -ऽऽध्रुपद्रवेण
सर्वा ऋद्धिविनष्टा, “ ४. महा-काल-जन्मनि
काला-ऽन्तरेशत्रुभिः संभूय,
राज्यं गृहीतम् । ततः,
राज्य-भ्रष्टः. " स-स्त्री-पुत्रः शान्तनः - ____ क्रमेणाऽटन्
सु-राष्ट्रायाम्शत्रुजयी-नद्या-ऽऽसन्न-पर्वते -- स्थिति * कृत्वा,
बहु-कालं निरऽगमत् । " तदानीम्" पुत्रा अपि
आखेटका-ऽऽदि-व्यसनोद्यताः - दुष्ट-कुष्टा-ऽऽद्या-ऽऽमया-ऽदिता जाताः।
* रोगा-दिना-विनष्टम् । मे. * विनष्टम् । रे
* कृतवान् । डे० .. .कालोऽतीतः । छा०