SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २०४] : . ७.दृष्टा-ऽन्त-द्वारम् महा-काल-दृष्टा-ऽन्तः [.मा०६७ “ ततः, ८ क्रमेण- . ॥ १. नील-जन्मनि . गज-सैन्यं रोगोपद्रवेण मृतम्, " २. महा-नोल-जन्मनि हय-सैन्यं मृतम्, ॥ ३. काल-जन्मनि. अग्न्या -ऽऽध्रुपद्रवेण सर्वा ऋद्धिविनष्टा, “ ४. महा-काल-जन्मनि काला-ऽन्तरेशत्रुभिः संभूय, राज्यं गृहीतम् । ततः, राज्य-भ्रष्टः. " स-स्त्री-पुत्रः शान्तनः - ____ क्रमेणाऽटन् सु-राष्ट्रायाम्शत्रुजयी-नद्या-ऽऽसन्न-पर्वते -- स्थिति * कृत्वा, बहु-कालं निरऽगमत् । " तदानीम्" पुत्रा अपि आखेटका-ऽऽदि-व्यसनोद्यताः - दुष्ट-कुष्टा-ऽऽद्या-ऽऽमया-ऽदिता जाताः। * रोगा-दिना-विनष्टम् । मे. * विनष्टम् । रे * कृतवान् । डे० .. .कालोऽतीतः । छा०
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy