SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ गी० ६७ ] " तन्मध्यात् — “ उभय-पदे “ 66 66 क्रमात् - " द्वादश-कोटि- माजविऽभूतम् । 66 66 66 66 66 66 + अथ, + यथा 66 66 ७. दृष्टाऽन्त-द्वीरम् " देव- गुरु- द्रव्य - विनाशे " महा-काल- दृष्टाऽन्तः, :-- (c " 3 अतीतोत्सर्पण्यास्तुर्या - SSरके - "श्री - संप्रत्य'-ऽर्हदू-वारके श्री- पुरे नगरे शान्तनो नृ-पती राज्यं चकार । 66 सहस्र- गुणं देयं समय च, ८८ " तस्य राज्ञी सुशीला । 66 तया 66 ततः, 66 महेभ्यो तौ सु-श्रावकतया सम्यग् -ज्ञान-साधारण- द्रव्य-रक्षा तदुत्सर्पणा -ऽऽदिनाश्राद्ध-धर्ममाऽऽराध्य, प्रव्रज्य च, सिद्धौ ।" इति । मेहों का ल- दृष्टा ऽन्तः [ २०३ -- अन्यदा महा-नील काल चत्वारः पुत्राः क्रमेण नोल महांकाल-नामानोऽजनिषत ।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy