SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २०२] ७. दृष्टा-ऽन्त-द्वारम् सङ्काश-दृष्टा-ऽन्तः [ गा० ६५ - - - देव-द्रव्य-भक्षक-सागर-श्रेष्ठिपत. सर्वत्र एकेन्द्रिय-द्वि-त्रि-चतुः- पञ्चेन्द्रिय-तिर्यक्ष च द्वा-दश-सहस्र-वारा भूयस्तर-दुःखमऽनुभूय, क्षीण-दुष्कर्माणौ युवां जाती। " पूर्व-कर्मणा " अस्मिन् भवेऽपि" द्वा-दश-कोटिर्गमिता।" " एवम्" तद्-बचः श्रुत्वा, " द्वाभ्यां श्राद्ध-धर्म प्रतिपद्य, ४ प्रायश्चित्त-पदे द्वादश-द्रम्माः व्यापारा-ऽऽदौयावत्उत्पत्स्यते, तावत् ज्ञान-साधारण-पद एव ___ अर्पणीयाः, " ततः परम् - " उत्पन्न धन- स्व-निश्रितं कार्यम् ।" ८ इति नियमो जगृहे । ततः, ७ " . द्वावऽपिप्राक-कर्म-क्षयात्-- *धन-वृद्धि प्राप्य, * मिलितम्-।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy