SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ गा० ६०-६१ ] " ज्ञान द्रव्यं 66 " तयोः - " " उत्तमत्त्वात् 66 अर्पितं रक्षायै । 41 48 66 44 46 66 66 66 (6 (C "" ७. दृष्टाऽन्त-द्वारम् साधारण द्रव्यं च 66 66 अन्येद्युः, 66 आद्येन " द्वितीयेन तु - " स्व-पुस्तिकायामति विलोक्य मानलेख्यकेन मास - देयतया द्रम्मान् निर्णीय, पाव तु “ साधारण-द्रव्याद् — " द्वा-दश- द्रम्माः " स्व-गृह-गाढ- प्रयोजने 66 अपर-द्रव्या-S-भावात् - "इदमपि ज्ञान- द्रव्यमेव ।” इति विचिन्त्य, ज्ञान-द्रव्यात्द्रा-दश- द्रम्माः लेखकस्यापिताः । "साधारण-द्रव्यम् - सप्त-क्षेत्री-योग्यत्वेन श्राद्धानामपि योग्यम् ।" इति विमृश्य, " ततो मृत्वा, दुष्कर्मणा सङ्काश-दृष्टाऽन्तः अन्य - द्रव्या-S-भावात् - व्ययिताः । " ततः, प्रथमं नरकं गतौ । [ २०१
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy