________________
गा० ६०-६१ ]
" ज्ञान द्रव्यं
66
" तयोः -
"
"
उत्तमत्त्वात्
66 अर्पितं रक्षायै ।
41
48
66
44
46
66
66
66
(6
(C
""
७. दृष्टाऽन्त-द्वारम्
साधारण द्रव्यं च
66
66
अन्येद्युः,
66
आद्येन
" द्वितीयेन तु -
"
स्व-पुस्तिकायामति विलोक्य मानलेख्यकेन
मास - देयतया द्रम्मान् निर्णीय,
पाव तु
“ साधारण-द्रव्याद् —
" द्वा-दश- द्रम्माः
" स्व-गृह-गाढ- प्रयोजने
66
अपर-द्रव्या-S-भावात् - "इदमपि ज्ञान- द्रव्यमेव ।”
इति विचिन्त्य,
ज्ञान-द्रव्यात्द्रा-दश- द्रम्माः लेखकस्यापिताः ।
"साधारण-द्रव्यम् - सप्त-क्षेत्री-योग्यत्वेन
श्राद्धानामपि योग्यम् ।" इति विमृश्य,
" ततो मृत्वा, दुष्कर्मणा
सङ्काश-दृष्टाऽन्तः
अन्य - द्रव्या-S-भावात् -
व्ययिताः ।
" ततः,
प्रथमं नरकं गतौ ।
[ २०१