SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २००] ७. दृष्टा-ऽन्त-द्वारम् . सङ्काश-दृष्टा-ऽन्तः [ गा०६२-६३ " क्रमात्" पोतमाऽऽरूढौ, " रात्रौ च राका-शशा-लोदये " वृद्धेनोक्तम, :" भ्रातः ! __ स्फुटीकुरु चिन्ता-रत्नम्, " विलोक्यते तस्य चन्द्रस्य वाऽधिकं तेजः ? इति ।" ततः, " लघुनाऽपि दुर्दैव प्रेरितेन " रत्नं हस्ते नीत्वा, " क्षणं रत्ने " क्षणं च चन्द्रे दृष्टि निदधता * - मनो-रथेन सह मध्ये-सिन्धु तत् पतितम् । " ततः, .. द्वावऽपि सम-दुःखौ ८. स्व-पुरं-प्राप्य, " ज्ञानि-गुरु . स्व-प्राग-भवमप्रष्टाम् । " ज्ञानी प्राऽऽह, :-.. " "चन्द्र-पुरे" जिन-दत्त जिन-दास श्रेठिनौ, " परमा-ऽऽहं तावऽभूताम् । .. " अन्यदा, तत्रत्य-श्रावकः संभूय, * निदधता पातितं रत्नम् .. ..: रत्ना-ऽऽक रा-ऽन्तर्मन्नो रथैः सह । डे० ,
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy