________________
गा०५९ ]
• सङ्काशदृष्टान्ते विशेष-प्रायश्चित्त-विधिः
[१९९
"
एकादश-वारान् * गमितम् ।
" ततः,
" अत्युद्विग्नी तौ, " पोतमाऽऽरुढी, " रत्न-छोपं गत्वा, " स-प्रत्यय-रत्न-छीप-देव्य-ग्रे " मृत्युमऽपि" अङ्गीकृत्य, निविष्टौ। " ततः, " अष्टमे उपवासे" "नाऽस्ति युवयोभाग्यम् ।" इत्युक्त्वा, " देव्या तिरोदधे। ॥ ततः; " कर्म-सार उत्थितः। " पुण्य-सारस्य तु" एक-विंशत्युपवासः " तया
चिन्ता-रत्नं दत्तम् । " कर्म सारः पश्चात्तापं कुर्वन
पुण्य- सारेणोक्तः," "हे ! * बन्धो! " मा विषीद, " एतचिन्ता-रस्नेन "... -सवाऽपि चिन्तितं सेत्स्यति", " ततः, " द्वावऽपि * प्रोतो।
* निर्गमितम् * वाऽस्तीदं पदम्-डे० ---प्रती ॐ प्रीती, निवर्तमानी पोत० डे०