SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ १९८ ] 66 64 " द्वितीयेन " कियवऽजितम् । 66 46 "" 44 = 66 64 66 46 64 44 44 46 "" 66 44 66 61 " एका वश वारान् 66 " ७. दृष्टाऽन्त-द्वारम् " किमपि नाजितम्, 66 परम् तत् - प्रयत्न- गोपितमऽपि धूर्तेनापहृतम् । एवम् - अन्या -ऽन्य-स्थानेषु - भृत्य - वृत्त्या धातु-वादखनिवाब सिद्ध-रसा ऽऽयनरोहणा-ऽद्रि-गमन यन्त्र-साधन रुदन्त्या - Sऽद्यौषधि ग्रहणा-ऽऽविना च " अपरेण तु 48 महोपक्रम - करणेऽपि— कु-बुद्धया न्याय-वैपरीत्य-विधानात् - आद्येन क्वाऽपि धनं नाजितम्, किन्तु - * तत्र दुःखान्येव सोढानि । अजितमऽपि प्रमादा-ssदिना ॐ तत्तद्-दुःखा सङ्काश - दृष्टाऽन्तः [ गा० ६७ • 1
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy