SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ गा०६४ ] ...........७.. दृष्टा-ऽन्त-द्वारम् .... सङ्काश-दृष्टा-ऽन्तः [१९७० . " पुण्य-सारस्य तु" द्वा-दश-कोटयः " खात्र दत्त्वा, " तस्करै गृहीताः। । " तेन" तावुभावऽपि " दरिद्रौ जातो, त्यक्तौ च स्व-जना-ऽऽदिभिः। " भार्ये अपि पितृ-गृहं गते । " ततः, " "निर्बडी" "निर्भाग्यौ" इति" लोकर्दत्ताऽपमानौ " लज्जमानौ *गत्वा देशा-ऽन्तरम्, स्थितौ च" पृथक् पृथम् महेभ्य-गृहे । " तत्राऽपि__ अन्योपाया-5-भावात् भृत्य-वृत्त्या..यस्य गृहे कर्म-सारः स्थितः, सोऽपिकृपणत्त्वात्तस्मैप्रोक्तं वेतनमऽपि न दत्ते, मुहुर्मुहुस्तं वच्चयते। " बहुभिदिनः " आद्यन * गती देशा-ऽन्तरम् । डे. * सोऽलीक-व्यवहारी कृपणश्च, इति प्रोक्तं । . .
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy