SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ १९६ ] ७. दृष्टा-ऽन्त-द्वारम् कर्म-सार-पुण्य-सार-दृष्टा-ऽन्तौ [गा० ६७ " ततः, " पशु-प्रायत्वात्, तस्य पाठकेनाऽपि । पाठनं मुक्तम् । , क्रमेण, द्वावऽपि यौवन-स्थौ पितृभ्यां समृद्धतयासु-लभे महेभ्य-कन्ये सोत्सवं परिणायितौ । 'मा मिथः कलहेयाताम", । इतिद्वावऽपि द्वादश द्वा-दश-कनक-कोटीर्दत्त्वा, पृथक-कृतौ। अथ, . ८ कर्म-सारः ५. स्व-जना-ऽऽदिभिर्वार्यमाणोऽपि कु-बुद्धया तथा-- वाणिज्यं कुरुते, यथा अर्थ-हानिरेव स्यात् । एवम्" स्व-ऽल्पैरेव दिनः " जनका-ऽपित-द्वा-दश-कोटयो गमिताः । * कलहायताम्" इति।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy