________________
१९६ ]
७. दृष्टा-ऽन्त-द्वारम्
कर्म-सार-पुण्य-सार-दृष्टा-ऽन्तौ [गा० ६७
" ततः, " पशु-प्रायत्वात्, तस्य पाठकेनाऽपि । पाठनं मुक्तम् । , क्रमेण, द्वावऽपि यौवन-स्थौ पितृभ्यां समृद्धतयासु-लभे महेभ्य-कन्ये सोत्सवं परिणायितौ । 'मा मिथः कलहेयाताम", । इतिद्वावऽपि द्वादश द्वा-दश-कनक-कोटीर्दत्त्वा,
पृथक-कृतौ। अथ, . ८ कर्म-सारः ५. स्व-जना-ऽऽदिभिर्वार्यमाणोऽपि
कु-बुद्धया तथा-- वाणिज्यं कुरुते,
यथा
अर्थ-हानिरेव स्यात् । एवम्" स्व-ऽल्पैरेव दिनः " जनका-ऽपित-द्वा-दश-कोटयो गमिताः ।
* कलहायताम्" इति।