________________
गा०६७ ]
७. दृष्टा-ऽन्त-द्वारम् कर्म-सार-पुण्य-सार-दृष्टा-ऽन्तौ। [ १९५
" "निर्जित-मद-मदनानां वाक्काय-मनो-विकार-रहितानाम् । " विनिवृत्त-परा-5ऽशानामिहैव मोक्षः सु-विहितानाम् ॥
[श्राड-दिन-कृत्ये १३९-प्रशम-रतौ २७६] " निर्वाणम् = " गमिष्यति। * एवम्ज्ञान-साधारण-विनाशेऽपि उक्त-विधिनादुष्कर्म-क्षय-दर्शना-दर्शनकर्म सार-पुण्य-सारयोनिदर्शनम्।
* यथा
" भोग-पुरे" चतुर्विशति-कनक-कोटि-स्वामी " धना-ऽऽवह-श्रेष्ठी। " पत्नी धनवती। " तयोर्यमल जाती " , कर्म-सार-पुण्य-सारौ सुतौ। ॥ अष्टमे वर्षे" विज्ञोपाध्यायस्य पार्थ" पठनाय तस्थतुः। " पुण्य-सारः-- " सुखेन" सर्व-विद्या अधीतवान् । "कर्म-सारस्य तु" बहूपक्रमेणाऽपि" अ-क्षर-मात्रं नाऽऽयाति, .....वाचन-लिखना-ऽऽदौ तकिवाच्यम् ? * ना-ध्याति ।
कि बहुना वा? बतः, लिखना-ऽऽद्यऽपि कर्तुं न शक्नोति, "सर्वथा पशुरेव" इति--
पाठकेनाऽपि ।