SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ १९४ ] 66 66 86 66 (6 66 " 64 आराध्य, " अस्खलिता - SSIधकः = निर्वाण-साधको * जातः, " तद्-धिता - Sनुष्ठान-कारी ।" इत्य ऽर्थः ।। ६६ ।। संकासो वि विभित्तू * कम्म- गंठिं सु- णिव्वुडो । जाहिही सो उणिव्वाणं महा-सत्तो, ण संसओ. ॥६७॥ ७. दृष्टाऽन्त-द्वारम् इति सङ्काश - दृष्टा - ऽन्तः [ गा० ६७ "उद्- 'घर्तना-SSदिना— पुण्य-प्रकृतेरूपचयः, अपवर्तना - SSदिना पाप - प्रकृतेऽपचयथ ।" इति भावः " सर्व-धर्म-कृत्येषु = अ-विधि - भाव-त्यागेन = अनुचित प्रवृत्ति-रोधेन*विसुद्ध धम्मं श्रुत- * चारित्र-लक्षणम्, " "संकासो वि० " त्ति, व्याख्या 44 46 44 44 " स-मूल- मोहम् " उच्छिद्य = 44 ० = सङ्काशोऽपि = काल - क्रमेण ४. विरोधेत महा- सत्त्वः = संतोष- सुधा-सिक्त-मनो- वृत्तिः सु-निवृत्तः = [ श्राद्ध-दिन- कृत्य - गा० १३९ ] = 44. " " जीवन् मुक्तः" इत्यर्थः, 66 यदाऽऽहुः, :-- शुद्ध संयमे रतत्वेन - स्व- धनमपि व्ययी कृत्य, विशुद्ध • डे० ० து मुक्ति-सुखाऽऽस्वादकत्वात् * * जातः, "अमृता ऽनुष्ठान कारी ।" इत्य ऽर्थः । ० * विभेत्तृणं । सु०
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy