SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ७. दृष्टा-ऽन्त-द्वारम् सङ्काश-दृष्टा-ऽन्तः [१९३ " तत्र%3 " सदा-5-भोग-परिशुद्धिः = " चैत्य-विधापने-- "सदा-ऽऽभोगः = शास्त्र-पर-तन्त्रो विमर्शः, • तत्-पूर्वम" भूम्या-ऽऽदे: " समन्तात्" शोधनम् । " यद् वा" "तत्र = चैत्य-विधापने " निषीदना-ऽऽदौ क्रियमाणेऽपि " [सदा = नित्यम् " भोगः [ग-परिशुद्धिः] 'आशातना-परिहारः," इत्य-ऽर्थः + अत्र, चैत्य-विधापन-विधिः आशातना च___ पश्चाशक'-षोडशा-ऽऽदिभ्यो बोध्या ॥६५॥ " अथ, " उपसंहारमाऽऽह, :इयसोमहा-ऽणुभावो सव्वत्थ ऽवि अ-विहि-भाव-चाएणं,। चरिऊं विशुद्ध-धम्मं अ-क्खलिआ-ऽऽराहगो जाओ.॥६६॥ " इय सो महा०" इति, व्याख्या" इति = एवम्-उक्त-नित्या, " सः सकाश-जीवः, " महा-ऽनुभावः= वर्धमान-सद-ऽध्यवसाय-विशेषाद ___ समुद्घाटित-पुण्य-प्रभावः, * क्रियमाणोऽपि । मु०
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy