SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ १९२ ] सुह - भाव - पवित्तीय संपत्ती, ऽभिग्गाहम्मि णिच्चलया, । चेइय-हर- कारावण, तत्थ, सया-ssभोग- परिसुद्धि ॥६५॥ 65 " 66 46 ७. दृष्टा ऽन्त-द्वारम् 46 66 46 44 66 " 46 46 64 46 +6 66 66 " तस्यां सत्यामऽपि -- 46 44 46 48 सुह- भाव०" इति, व्याख्या, *तस्यैव महा - SSत्मनः गृहीतमहाऽभिग्रहस्य शुभ-भाव-प्रवृत्तितः = अतीव चैत्य-द्रव्य-विवृत्सा * -वशात्, उल्लसद् - विशिष्टा ऽशयोदयाच्च- लाभा - ऽन्तराय - क्षयोपशमः । [ श्राद्ध-दिन कृत्य-गा० १२२] सङ्काश - दृष्टा ऽन्तः तस्माच्च संपत्तिः = प्रभूततर * - विभूति-संप्राप्तिः । अतः, "तस्य न- अभिग्रहे निश्चलता = निज-नियमे दृष्ठता । ततः क्रमेण · [ गा० ६५ अधिक * स्वप्नान्तरेऽपि - आदातु - कामिता ।" इत्य- ऽर्थः । तस्यैवम् । डे दिन- कृत्ये । ऽप्युपभोक्तु - कामिता । मे. 'तद्-द्रव्य-विषये— तस्यामैव नगर्याम् तेन चैत्यं विहितम् । • द्रव्य-दित्सा । प्रभूत प्रभूततर° । श्राद्धमनो मे । नाऽस्ति । डे० प्रती ।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy