________________
१९२ ]
सुह - भाव - पवित्तीय संपत्ती, ऽभिग्गाहम्मि णिच्चलया, । चेइय-हर- कारावण, तत्थ, सया-ssभोग- परिसुद्धि ॥६५॥
65
"
66
46
७. दृष्टा ऽन्त-द्वारम्
46
66
46
44
66
"
46
46
64
46
+6
66
66
" तस्यां सत्यामऽपि --
46
44
46
48
सुह- भाव०" इति, व्याख्या,
*तस्यैव
महा - SSत्मनः
गृहीतमहाऽभिग्रहस्य शुभ-भाव-प्रवृत्तितः =
अतीव चैत्य-द्रव्य-विवृत्सा * -वशात्,
उल्लसद् - विशिष्टा ऽशयोदयाच्च-
लाभा - ऽन्तराय - क्षयोपशमः ।
[ श्राद्ध-दिन कृत्य-गा० १२२]
सङ्काश - दृष्टा ऽन्तः
तस्माच्च
संपत्तिः = प्रभूततर * - विभूति-संप्राप्तिः ।
अतः,
"तस्य
न-
अभिग्रहे निश्चलता = निज-नियमे दृष्ठता ।
ततः क्रमेण
·
[ गा० ६५
अधिक *
स्वप्नान्तरेऽपि -
आदातु - कामिता ।" इत्य- ऽर्थः ।
तस्यैवम् । डे दिन- कृत्ये । ऽप्युपभोक्तु - कामिता । मे.
'तद्-द्रव्य-विषये—
तस्यामैव नगर्याम्
तेन
चैत्यं विहितम् ।
• द्रव्य-दित्सा । प्रभूत प्रभूततर° । श्राद्धमनो मे । नाऽस्ति । डे० प्रती ।