SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ ग्व०.६४ ] ७. दृष्टा-ऽन्त-द्वारम् सङ्काश-दृष्टा-ऽन्तः [१९१ - - " तत्-कालोपाजित-लाभा-ऽन्तराया-ऽऽधुक्याव तव ___ अत्राऽपि ". धना-Sऽदि-रोधः, " सांप्रतम्" तद्-'वृद्धौ, " तवाऽपि " तथैव । " "या-दृशं चोप्यते पोज, ता-दृशं लभ्यते फलम्.।" [ ] इत्य-ऽर्थः ॥६२-६३॥ * ,, अथ, , तद्-विधिमाऽऽह, :“गास-च्छायण-मित्तं मुत्तु, जं किंचि* मज्झं,तं सव्वं । चेइय-दव्वं णेयं, अभिग्गहो जाव-जीवाए.॥६४॥" “गास-च्छायण०" इति, व्याख्या+ " "स्व-गृह-निर्वाहा-ऽतिरिक्तत्वे सति = " उचित-व्यापारोपार्जितम् = " शेष-धनम् = " देव-सत्कमेव ।" " इति" यावज्जीवा-ऽभिग्रहा-ऽऽत्मकं "... प्रायश्चित्तं प्रतिपन्नम् ॥६॥ + अथ, तत्-'फलमाऽऽह, : * मज्जियं। छा.
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy