________________
ग्व०.६४ ]
७. दृष्टा-ऽन्त-द्वारम्
सङ्काश-दृष्टा-ऽन्तः
[१९१
-
-
" तत्-कालोपाजित-लाभा-ऽन्तराया-ऽऽधुक्याव
तव ___ अत्राऽपि ". धना-Sऽदि-रोधः, " सांप्रतम्" तद्-'वृद्धौ, " तवाऽपि " तथैव । " "या-दृशं चोप्यते पोज, ता-दृशं लभ्यते फलम्.।"
[ ] इत्य-ऽर्थः ॥६२-६३॥ * ,, अथ,
, तद्-विधिमाऽऽह, :“गास-च्छायण-मित्तं मुत्तु, जं किंचि* मज्झं,तं सव्वं । चेइय-दव्वं णेयं, अभिग्गहो जाव-जीवाए.॥६४॥"
“गास-च्छायण०" इति, व्याख्या+ " "स्व-गृह-निर्वाहा-ऽतिरिक्तत्वे सति =
" उचित-व्यापारोपार्जितम् = " शेष-धनम् = " देव-सत्कमेव ।" " इति" यावज्जीवा-ऽभिग्रहा-ऽऽत्मकं "... प्रायश्चित्तं प्रतिपन्नम् ॥६॥
+ अथ,
तत्-'फलमाऽऽह, :
* मज्जियं। छा.