SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ १९० ] + 46 " यथोदित - श्रद्धा * -SSचार-निर S - वद्य-व्यवहारः " गन्धिलावत्याम् - पुरि वसन् * 66 शक्रा - S' वतार- चैत्ये = प्रशस्त - चेताः 46 चिन्तां चकार । 66 ७. दृष्टाऽन्त-द्वारम् अन्यदा, " कथमपि = गृह-व्यापार-व्याक्षेपाऽऽ' दिना 46 चैत्य- द्रव्योप* जीवको जातः । " ततोऽसौ - 66 66 सङ्काश - दृष्टा - ऽन्तः [ मा० ६२-६३ *यावज्जीवम् अना - ssलोचिता--प्रतिक्रान्त-कर्मा " संसारे = 44 पूर्वोक्त-दुःख-परंपरा- भाग् संख्येयान् — दुर्भवान् भ्रान्तः ।।६०-६१॥ 66 66 तगराए' इब्भ-सुओ जाओ, तक्कम्म- सेसयाओ य । दारिम संपत्ती, पुणो पुणो चित्त - णिव्वेओ. ॥६२॥ केवलि -जोगे पुच्छा, कहणे बोही, तहेव संवेओ, “किं इत्थमुचिअमिद्धिं” “चेइय-दव्वस्स वुड्ढी” त्ति ॥६३ 1 ० [ श्राद्ध-दिन- कृत्ये - ११९-१२० ] "तगराए" त्ति "केवलि-जोग" त्ति, व्याख्या * पूर्वस्— तद्-धन-विनाशे "" * ०श्राद्ध- समाचार० । * वसति स्म । * • व्याक्षेपा ssदि कारणे । जीवकः प्रमादतः, अनाऽऽभोग-संशय-विपर्यासाऽऽवि-रूपाज्जातः, स यावज्जीवम्- । डे० । *मरणमाऽऽप । ततः, संसारे । डे०
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy