________________
गा०६०-६१ ] .
७. दृष्टाऽन्त-द्वारम्
सङ्काश-दृष्टाऽन्तः [१८९
* अथ, "उक्त-' विधिनाअजितं दुष्कर्म प्रायश्चित्त-विधिना
भवा-ऽन्तरेऽपि क्षीयते," इति । तत्-सामर्थ्य-दर्शनेनभव्यानामुत्साह-वृद्धय-ऽर्थम्
सङ्काशा-ऽऽदि-दृष्टा-ऽन्तानाऽऽह, :* तत्र,
देव-द्रव्य-विनाशोद्भूत-दुष्कर्म-क्षया-ऽर्थस्सिद्ध. पुरीय-श्राद्ध-निदर्शनस्
उक्त-पूर्व बोध्यम्, भवा-ऽन्तरे च तत्-कर्म-क्षया-ऽर्थम्सङ्काश-दृष्टा-ऽन्तः,
यथा, :'पमाय-मित्त-दोसेण जिण-रित्था जहा दुहं। पत्तं संगास-सढ्डेण, तहा अण्णो विपाविही. ॥६॥
[प्राइ-दिन-कृत्य-गा० ११५] संकास,गंधिलावई, सक्का- ऽवयारम्मि चेइये, कहवि । चेइय-दव्वुव्वयोगी, पमायओ मरणं, संसारे. ॥६॥
"पमाय" ति, "संकास" ति, व्याख्या..... सङ्काशः = नाम श्रावकः,
" स्व-भावादेव " भव-वैराग्यवान्
रिता