SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ गा०६०-६१ ] . ७. दृष्टाऽन्त-द्वारम् सङ्काश-दृष्टाऽन्तः [१८९ * अथ, "उक्त-' विधिनाअजितं दुष्कर्म प्रायश्चित्त-विधिना भवा-ऽन्तरेऽपि क्षीयते," इति । तत्-सामर्थ्य-दर्शनेनभव्यानामुत्साह-वृद्धय-ऽर्थम् सङ्काशा-ऽऽदि-दृष्टा-ऽन्तानाऽऽह, :* तत्र, देव-द्रव्य-विनाशोद्भूत-दुष्कर्म-क्षया-ऽर्थस्सिद्ध. पुरीय-श्राद्ध-निदर्शनस् उक्त-पूर्व बोध्यम्, भवा-ऽन्तरे च तत्-कर्म-क्षया-ऽर्थम्सङ्काश-दृष्टा-ऽन्तः, यथा, :'पमाय-मित्त-दोसेण जिण-रित्था जहा दुहं। पत्तं संगास-सढ्डेण, तहा अण्णो विपाविही. ॥६॥ [प्राइ-दिन-कृत्य-गा० ११५] संकास,गंधिलावई, सक्का- ऽवयारम्मि चेइये, कहवि । चेइय-दव्वुव्वयोगी, पमायओ मरणं, संसारे. ॥६॥ "पमाय" ति, "संकास" ति, व्याख्या..... सङ्काशः = नाम श्रावकः, " स्व-भावादेव " भव-वैराग्यवान् रिता
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy