SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ १८८ ] ६. प्रायश्चित्त-द्वारम् अवचूरिका [ अवचूरिका गा० ५६ ] १ ताम्-आलोचनाम् २ [ षट् - त्रिंशद्-गुण-संपन्ना-ऽऽगतेन तेना-ऽवश्यं कर्तव्या । पर- साक्षिका वि- शोधिः सुष्ठु व्यवहार कुशलेन ॥१॥ ] ३ [ सत्यऽपि परिणामे गुरु-प्रत्राजने एव गुणाः, :-। दृढता, आज्ञा करणं, कर्म-क्षयोपशम-वृद्धिश्च ॥] ४ [ गुरु- साक्षिको धर्मः ।] ५ तत्र - उत्साहवर्धकत्वात् । एवम् - सूक्ष्मा - s-विधि - दोष-निवारणात् । [ गा० ५८ ] १ एका SSशनम् । २ आयम्बिलम् । ३ उपवासः । ४ छट्ठः । [ गा० ५९ ] १ आयम्बिलम् । २ उपवासः । ३ छट्ठः । ४ अना-ssभोग-मात्रम् । आ० ५ श्रुत-व्यवहारे जीते तु - ओलिका - बद्ध - १० [दश] उपवासाः | ६ दण्ड- निमित्तं चैत्या -ऽऽदौ । डे० I ७ स्व-धन ८ पुरिमा SE - सहित० - । अना-ssभोगा-ssदिना अन्यत्पूर्ववत्. [ ५६-५८-५६ स- शूकता ऽवृद्धय-ऽर्थम् ।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy