________________
१८८ ]
६. प्रायश्चित्त-द्वारम् अवचूरिका
[ अवचूरिका गा० ५६ ]
१ ताम्-आलोचनाम्
२ [ षट् - त्रिंशद्-गुण-संपन्ना-ऽऽगतेन तेना-ऽवश्यं कर्तव्या । पर- साक्षिका वि- शोधिः सुष्ठु व्यवहार कुशलेन ॥१॥ ] ३ [ सत्यऽपि परिणामे गुरु-प्रत्राजने एव गुणाः, :-। दृढता, आज्ञा करणं, कर्म-क्षयोपशम-वृद्धिश्च ॥] ४ [ गुरु- साक्षिको धर्मः ।]
५ तत्र -
उत्साहवर्धकत्वात् ।
एवम् -
सूक्ष्मा - s-विधि - दोष-निवारणात् ।
[ गा० ५८ ]
१ एका SSशनम् ।
२ आयम्बिलम् ।
३ उपवासः ।
४ छट्ठः ।
[ गा० ५९ ]
१ आयम्बिलम् ।
२ उपवासः ।
३ छट्ठः ।
४ अना-ssभोग-मात्रम् । आ०
५ श्रुत-व्यवहारे
जीते तु -
ओलिका - बद्ध - १० [दश] उपवासाः |
६ दण्ड- निमित्तं चैत्या -ऽऽदौ । डे०
I
७ स्व-धन
८ पुरिमा SE - सहित० - ।
अना-ssभोगा-ssदिना
अन्यत्पूर्ववत्.
[ ५६-५८-५६
स- शूकता ऽवृद्धय-ऽर्थम् ।