SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ ०५९ ] प्रायश्चित्त-द्वारम् अ - विधिना व्यापारितं सत्, आ- सप्तमं कुलमऽभि व्याप्य, दहेत्-निर्धनत्वाऽऽदिना - निःसारं करोति । "सन्त-Sट्ठ- गुरु-परंपरा कु- सीला० " [ इति ।] “सत्त-ऽट्ठ-पयाई अणुगच्छइ ।" [ इत्या-ssदिवत् + उपलक्षणतः "यावत् तत् प्रतिकारौदासीन्यम्, " तावत्दोष-शुद्धिर्न, + अतः, नि:-शुकत्वात् ।" इत्य -ऽर्थः । "अङ्गालवत् कुटुम्बाऽऽदि-धियाऽपि - तयोः संसर्गः दूषित - संसर्गिणा - एतेन मऽपि दोषः । "येन विशेष - प्रायश्चित्त-विधिः [ १०० तस्यैव देव द्रव्याऽऽदि विनाशितम्, दोष- संभवः, विवेकिना परिहार्य एव ।" इत्य-ऽर्थः । नाऽन्यस्य ।' इत्याद्यऽपि । ० * इति वदन्तो निरस्ताः ॥५९॥ इति प्रायश्चित-द्वारं समाप्तम् ||६|| ]
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy