SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ १८६ ] ६. प्रायश्चित्त-द्वारम विशेष-प्रायश्चित्त-विधिः [गा० ५६ "निकाचितमऽपि दुष्कर्म सद्-ध्यान-सामर्थ्यात् शिथिलीभवति।" इति स्थितिः। प्रायश्चित्तस्यविशेषज्ञाने कर्तव्ये सहायकग्रन्थाः । मुनेरऽपि प्रायश्चित्त-करणे यतना कर्तव्या। आज्ञा-भङ्गअतिक्रम व्यतिक्रमा-ऽऽदौप्रायश्चित्त-विधि-विशेष-विस्तरः व्यवहार-भाष्या-ऽऽदिभ्योऽवसेयः । * साधुनाऽपि * - तद्-भोजि-गृहि-दत्त देव*-भुक्ति-द्वारोद्भूत-दोष-संभवेनतथैवजीता-ऽनुसारेण प्रायश्चित्त-विधौ यतनीयम्। अन्यथा, पूर्वोक्त-विधिनाऽऽकुल-परंपरम् दोष-मालिन्यं प्रवर्तते। यदुक्तम् शत्रुच्चय माहा-ऽऽत्म्ये"देव-द्रव्यं गुरु-द्रव्यं दहेदाऽऽ-सप्तमं कुलम्. । अङ्गालमिव तत् स्पष्टु युज्यते न हि धीमताम्॥९८.॥" देवा-ऽऽदि-द्रव्यम्कैसाधूनामऽपि तथैव । एवमाऽऽदि-विधिना-- पाप-भीरुणायथा-सत्त्वरं दोष-शुद्धिः स्यात्, तथा यतनीयम्, - अन्यथा-डे 0.ग. हा
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy