________________
१८६ ]
६. प्रायश्चित्त-द्वारम विशेष-प्रायश्चित्त-विधिः [गा० ५६
"निकाचितमऽपि दुष्कर्म सद्-ध्यान-सामर्थ्यात् शिथिलीभवति।" इति स्थितिः।
प्रायश्चित्तस्यविशेषज्ञाने कर्तव्ये सहायकग्रन्थाः ।
मुनेरऽपि प्रायश्चित्त-करणे यतना कर्तव्या।
आज्ञा-भङ्गअतिक्रम
व्यतिक्रमा-ऽऽदौप्रायश्चित्त-विधि-विशेष-विस्तरः
व्यवहार-भाष्या-ऽऽदिभ्योऽवसेयः । * साधुनाऽपि * -
तद्-भोजि-गृहि-दत्त
देव*-भुक्ति-द्वारोद्भूत-दोष-संभवेनतथैवजीता-ऽनुसारेण
प्रायश्चित्त-विधौ यतनीयम्। अन्यथा, पूर्वोक्त-विधिनाऽऽकुल-परंपरम्
दोष-मालिन्यं प्रवर्तते। यदुक्तम्
शत्रुच्चय माहा-ऽऽत्म्ये"देव-द्रव्यं गुरु-द्रव्यं दहेदाऽऽ-सप्तमं कुलम्. । अङ्गालमिव तत् स्पष्टु युज्यते न हि धीमताम्॥९८.॥"
देवा-ऽऽदि-द्रव्यम्कैसाधूनामऽपि तथैव । एवमाऽऽदि-विधिना-- पाप-भीरुणायथा-सत्त्वरं दोष-शुद्धिः स्यात्, तथा यतनीयम्,
- अन्यथा-डे 0.ग. हा