SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ गाथा० ५९ ] भोगे धन-दानं तपश्च निर्धनत्वे दाना-शक्तौ प्रायश्चित्तविधिः । चैत्या - ssaौ-सेवाकार्य करणेन तपसा च प्रायश्चित्तम् । ६. प्रायश्चित्त-द्वारम् देव-साधारण द्रव्य भोगे प्रायश्चित्तम् [ १८५ तद् विवेक प्रायश्चित्तेन शोध-यित्वा, सिद्धपुरीय-श्राद्धवत् + भुक्तं तु तत् स्व-धनेनोपाय, पूर्व - विधिना तत्र + अथ च येन चैत्या - ssaौ समऽधिकं मोच्यम् । तद् व्ययितव्यम्, तपः कार्य च । भुक्तम्, निर्धनत्वात्दातुं न शक्यते, तेनाऽपि - स्व-धनाऽनुसारेण*, इत्वर- काला - Safध-क्रमेण च - चैत्य-ssदिकं सत्कुर्वता, यथावत् गीत--दत्तं तपः कार्यम् । यतः "गुरु- देवा - ऽर्थ - चौरोऽत्र व्यर्थयत्यऽर्चयञ्जिनम्, । वृजिनं स्वस्य सद्-ध्यान पात्र दान-परायणः ॥ [शत्रुञ्जय माहात्म्ये पञ्चमे सर्गे ( पत्र ५१ ) ] 11 स्व-धनाऽनुसारेण - चैत्याsso । मे
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy