________________
गाथा० ५९ ]
भोगे धन-दानं तपश्च
निर्धनत्वे दाना-शक्तौ प्रायश्चित्तविधिः ।
चैत्या - ssaौ-सेवाकार्य करणेन तपसा
च प्रायश्चित्तम् ।
६. प्रायश्चित्त-द्वारम् देव-साधारण द्रव्य भोगे प्रायश्चित्तम् [ १८५
तद्
विवेक प्रायश्चित्तेन शोध-यित्वा, सिद्धपुरीय-श्राद्धवत्
+ भुक्तं तु
तत्
स्व-धनेनोपाय, पूर्व - विधिना
तत्र
+ अथ च
येन
चैत्या - ssaौ समऽधिकं मोच्यम् ।
तद्
व्ययितव्यम्, तपः कार्य च ।
भुक्तम्, निर्धनत्वात्दातुं न शक्यते,
तेनाऽपि -
स्व-धनाऽनुसारेण*,
इत्वर- काला - Safध-क्रमेण च -
चैत्य-ssदिकं सत्कुर्वता,
यथावत्
गीत--दत्तं तपः कार्यम् ।
यतः
"गुरु- देवा - ऽर्थ - चौरोऽत्र व्यर्थयत्यऽर्चयञ्जिनम्, । वृजिनं स्वस्य सद्-ध्यान पात्र दान-परायणः ॥ [शत्रुञ्जय माहात्म्ये पञ्चमे सर्गे ( पत्र ५१ ) ]
11
स्व-धनाऽनुसारेण - चैत्याsso । मे