________________
१८४ ]
६. प्रायश्चित्त-द्वारम् देव साधारण द्रव्य-भोगे प्रायश्चित्तम् [ गाथा ५९
आइ
दत्त-सति,
जघन्या-दि-क्रमेणचतुर्लघु चतुर्गुरु षड लघु प्रायश्चित्तं भवति ।" इतिश्राड-जीत-कल्पा-ऽनुसारेण प्रमाद-हेतुकं
प्रायश्चित्तं दर्शितम् । आकुट या प्रायश्चित्तम् ।
आकुट्या च
उक्त-द्वि-गुणम्, दर्पण प्रायश्चित्तम्। दर्पण
त्रि-गुणं बोध्यम्। तपसा सह धन- तथो, दानमऽपि।
द्रव्यमऽपिजघन्यतःतावन्मात्रम्
उचित-पदे व्ययितव्यम् , उत्कर्षतस्तु
तद्-वगिता-ऽऽदिकं च, इति । देवाऽऽदि द्रव्येण + किंच, स्व-धनस्य संपर्क
जातुजाते प्रायश्चिम् ।
व्यापारा-ऽऽदिना देवा-ऽऽदि-द्रव्यम्स्व-धनेन
संपृक्तं जातम्, तदा