SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ १८४ ] ६. प्रायश्चित्त-द्वारम् देव साधारण द्रव्य-भोगे प्रायश्चित्तम् [ गाथा ५९ आइ दत्त-सति, जघन्या-दि-क्रमेणचतुर्लघु चतुर्गुरु षड लघु प्रायश्चित्तं भवति ।" इतिश्राड-जीत-कल्पा-ऽनुसारेण प्रमाद-हेतुकं प्रायश्चित्तं दर्शितम् । आकुट या प्रायश्चित्तम् । आकुट्या च उक्त-द्वि-गुणम्, दर्पण प्रायश्चित्तम्। दर्पण त्रि-गुणं बोध्यम्। तपसा सह धन- तथो, दानमऽपि। द्रव्यमऽपिजघन्यतःतावन्मात्रम् उचित-पदे व्ययितव्यम् , उत्कर्षतस्तु तद्-वगिता-ऽऽदिकं च, इति । देवाऽऽदि द्रव्येण + किंच, स्व-धनस्य संपर्क जातुजाते प्रायश्चिम् । व्यापारा-ऽऽदिना देवा-ऽऽदि-द्रव्यम्स्व-धनेन संपृक्तं जातम्, तदा
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy