________________
गाः ५९ ]
देव-साधारणद्रव्य-भोगे
प्रायश्चित्तम् ।
६. प्रायश्चित्त द्वारम् देव सावारण- द्रव्य भोगे प्रायश्चित्तम् [ १८३
बन्दि - ग्रहाऽऽद्या - SSपदुद्धारा-ऽर्थं वा,
-प्रदान- पूर्वम्
तावन्मित वस्त्रा - SSऽदि-5 प्रायश्चित्तं देयम् ।" इति भावः ॥ ५८ ॥
1. अथ,
साधारणा SSदि विषयम्प्रायश्चित्तमाऽऽह, :
साहारण - जिण-दव्यं जं भुत्तं असण-वत्थ- कणगा - SSई, । तत्थाऽण्णत्थव दिण्णे चउ-लहु चउ-गुरुअ छ- लहुगा. ॥५९
"साहारण० " इति, व्याख्या
+ "साधारण- द्रव्यम् -
जिन द्रव्यं च
यावन् मात्रम्,
व्यापारितं स्व-कार्ये स्यात्,
"कि
तद् ?" इत्याऽऽह, अशनम्-नैवेद्यम्, वस्त्रम् - परिधापनिका -ऽऽदि, कनका-ssदि
कनक
रौप्य -
मौक्तिका - ssfa,
तस्मिन् — तावन्-मात्रे -
जिन - द्रव्ये,
साधारण द्रव्ये च
तस्मिन् -
अन्यस्मिंश्च वा
चैत्या - SSदौ
-: