SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ गाः ५९ ] देव-साधारणद्रव्य-भोगे प्रायश्चित्तम् । ६. प्रायश्चित्त द्वारम् देव सावारण- द्रव्य भोगे प्रायश्चित्तम् [ १८३ बन्दि - ग्रहाऽऽद्या - SSपदुद्धारा-ऽर्थं वा, -प्रदान- पूर्वम् तावन्मित वस्त्रा - SSऽदि-5 प्रायश्चित्तं देयम् ।" इति भावः ॥ ५८ ॥ 1. अथ, साधारणा SSदि विषयम्प्रायश्चित्तमाऽऽह, : साहारण - जिण-दव्यं जं भुत्तं असण-वत्थ- कणगा - SSई, । तत्थाऽण्णत्थव दिण्णे चउ-लहु चउ-गुरुअ छ- लहुगा. ॥५९ "साहारण० " इति, व्याख्या + "साधारण- द्रव्यम् - जिन द्रव्यं च यावन् मात्रम्, व्यापारितं स्व-कार्ये स्यात्, "कि तद् ?" इत्याऽऽह, अशनम्-नैवेद्यम्, वस्त्रम् - परिधापनिका -ऽऽदि, कनका-ssदि कनक रौप्य - मौक्तिका - ssfa, तस्मिन् — तावन्-मात्रे - जिन - द्रव्ये, साधारण द्रव्ये च तस्मिन् - अन्यस्मिंश्च वा चैत्या - SSदौ -:
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy