________________
१८२]
६. प्रायश्चित्त-द्वारम्
१-गुरु-द्रव्य-परिभोग-प्रायश्चित्तम् [गा०५८
गुरु-द्रव्य-भोगे प्रथमम्प्रायश्चित्तम् । गुरु-द्रव्य-परिभोगे प्रायश्चित्तमाऽऽह:मुह-पत्ति आ-5ऽसणा-55 ईसु भिण्ण,
जल-Sण्णा-5ऽईसु गुरु-लहुगा-ऽऽइ. । जइ-दव्व-भोगि इय पुण,
वत्था-ऽऽइसु देव-दव्वं व. ॥५८॥
"मुह-पत्ति." इति, व्याख्या* गुरु-सत्केमुख-पोतिका-ऽसना-ऽऽदौ-भुक्ते, भित्रम्-निविकृतिकम् । * गुरु-सत्के
जले-भुक्ते-११ अन्ने-भुक्ते-४२ वस्त्रा-ऽऽदौ-[भुक्ते] [अधिकम् ३] . विक्रमा ऽर्का-दिना पूजा-धियैव निश्रा-कृतरते
कनका-ऽऽदौ
गुरु-द्रव्ये भुक्ते- ६४ + तथा, वस्त्रा-दौ
इयान विशेष:
"यत्र
गुरु-द्रव्यं भुक्तम्,
तत्र
अन्यत्र वासाधु-कार्ये
वैद्या-ऽर्थम्.